श्रीभगवान्-
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्
यज्ज्ञात्वा मुनयस्सर्वे परां सिद्धिमितो गताः
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्
सम्भवस्सर्वभूतानां ततो भवति भारत
सर्वयोनिषु कौन्तेय मूर्तयस्सम्भवन्तिः याः
तासां ब्रह्म महद्योनिर् अहं बीजप्रदः पिता
सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्
तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्
प्रमादालस्यनिद्राभिस् तन्निबध्नाति भारत
सत्वं सुखे सञ्जयति रजः कर्मणि भारत
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत
रजस्तमश्चाभिभूय सत्वं भवति भारत
रजस्सत्वं तमश्चैव तमस्सत्त्वं रजस्तथा
सर्वद्वारेषु देहेऽस्मिन् प्राकाश उपजायते
ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत
लोभः प्रवृत्तिरारम्भः कर्मणामशमस्स्पृहा
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्
तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते
तथा प्रलीनस्तमसि मूढयोनिषु जायते
कर्मणस्सुकृतस्याहुस् सात्त्विकं निर्मलं फलम्
रजसस्तु फलं दुःखम् अज्ञानं तमसः फलम्
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति
गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्
जन्ममृत्युजरादुःखैर् विमुक्तोऽमृतमश्नुते
अर्जुनः-
कैर्लिङ्गैस्त्रीन् गुणानेतान् अतीतो भवति प्रभो
किमाचारः कथं चैतांस् त्रीन् गुणानतिवर्तते
श्रीभगवान्-
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति
उदासीनवदासीनो गुणैर्यो न विचाल्यते
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते
समदुःखसुखस्स्वस्थस् समलोष्टाश्मकाञ्चनः
तुल्यप्रियाप्रियो धीरस् तुल्यनिन्दात्मसंस्तुतिः
मानापमानयोस्तुल्यस् तुल्यो मित्रारिपक्षयोः
सर्वारम्भपरित्यागी गुणातीतस्स उच्यते
मां च योऽव्यभिचारेण भक्तियोगेन सेवते
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च