अर्जुनः-
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव
श्रीभगवान्-
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम
तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्
स च यो यत्प्रभावश्च तत् समासेन मे शृणु
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः
इच्छा द्वेषस्सुखं दुःखं सङ्घातश्चेतना धृतिः
एतत् क्षेत्रं समासेन सविकारमुदाहृतम्
अमानित्वमदम्भित्वम् अहिंसा क्षान्तिरार्जवम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः
इन्द्रियार्थेषु वैराग्यम् अनहङ्कार एव च
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु
नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथा
ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते
अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च
बहिरन्तश्च भूतानाम् अचरं चरमेव च
सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च
ज्योतिषामपि तज्ज्योतिस् तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते
पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु
उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैस्सह
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे
अन्ये त्वेवमजानन्तश् श्रुत्वाऽन्येभ्य उपासते
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः
यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः
यः पश्यति तथाऽऽत्मानम् अकर्तारं स पश्यति
यदा भूतपृथग्भावम् एकस्थमनुपश्यति
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा
अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते
यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत
क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्