सञ्जयः-
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत्
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः
स्वर्गं परममिच्छन्तस् सङ्ग्रामाय कृतोद्यमाः
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना
धृष्टद्युम्नस्तथात्युग्रो भीमसेनेन पालितः
अनीकं दक्षिणं राजन् युयुधानेन पालितम्
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम्
युधिष्ठिरः काञ्चनचित्रभाण्डं समास्थितो नागबलस्य मध्ये
समुच्छ्रितं दन्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति
प्रदक्षिणं चैवमुदाहरन्तो महर्षयस्तुष्टुवुस्तं नरेन्द्रम्
पुरोहिताश्शत्रुवधं ब्रुवन्तो जप्यैश्च मन्त्रैश्च तथौषधीभिः
तदाशिषं चक्रुरनेकधैव युधि स्थितस्यापि युधिष्ठिरस्य
ततस्स वस्त्राणि तथैव गाश्च फलानि पुष्पाण्यथ चैव निष्कान्
कुरूत्तमो ब्राह्मणानां महात्मा ददन् ययौ शक्र इवामरेभ्यः
सहस्रसूर्यश्शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः
रथोऽर्जुनस्याग्निरिव प्रदीप्तो विभ्राजते श्वेतहयस्सुचक्रः
तमास्थितः केशवसङ्गृहीतं कपिध्वजो गाण्डिवबाणपाणिः
धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता कथञ्चित्
उद्धर्तयिष्यंस्तव पुत्रसेनाम् अतीव रौद्रं हि बिभर्ति रूपम्
अनायुधो यस्सुभुजो भुजाभ्यां नराश्च नागानिह भस्म कुर्यात्
स भीमसेनस्सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता
तं तत्र सिंहर्षभतुल्यवीर्यं लोके महेन्द्रप्रतिमानकल्पम्
समीक्ष्य सेनाग्रगतं त्वदीयाः प्रविव्यथुः पङ्कगता यथा गौः
वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम्
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः
श्रीभगवान्-
य एष गोप्ता प्रतपन् बलस्थो यो नस्सेनां सिंह इवेक्षते च
स एष भीष्मः कुरुवंशकेतुर् येनाहृतास्त्रिशतं वाजिमेधाः
एतान्यनीकानि महानुभावं गूहन्ति मेघा इव रश्मिमन्तम्
एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण
धृतराष्ट्रः-
केषां प्रहृष्टास्तत्राग्रे योधा योद्धुं व्यवस्थिताः
उदग्रमनसः केऽत्र के वा दीना विचेतसः
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने
मामकाः पाण्डवाश्चैव तन्ममाचक्ष्व सञ्जय
कस्य सेनासमुदये गन्धो माल्यसमुद्भवः
वायुः प्रदक्षिणश्चैव योधानामभिगर्जताम्
सञ्जयः-
उभयोस्सेनयोस्तत्र योधा जहृषिरे तदा
स्रजामुदारगन्धानाम् उभयत्र समुद्भवः
संहतानामनीकानां व्यूढानां भरतर्षभ
संसर्पतामुदीर्णानां विमर्दस्सुमहानभूत्
वादित्रशब्दस्तुमुलश् शङ्खशब्दविमिश्रतः
कुञ्जराणां च नदतां सैन्यानां सम्प्रहृष्यताम्