सञ्जयः-
ततो मुहूर्तं तुमुलश् शब्दो हृदयकम्पनः
अश्रूयत महाराज योधानां प्रयुयुत्सताम्
शङ्खदुन्दुभिनिर्घोषैर् वारणानां च बृंहितैः
नेमिघोषै रथानां च दीर्यतीव वसुन्धरा
हयानां हेषमाणानां योधानां चैव गर्जताम्
क्षणेन खं ततो भूमिश् शब्देनापूरितं तदा
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च
समकम्पन्त सैन्यानि परस्परसमागमे
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः
ध्वजा बहुविधाकारास् तावकानां नराधिप
काञ्चनाङ्गदिनो रेजुर् ज्वलिता इव पावकाः
स्वेषां चैव परेषां च समदृश्यन्त भारत
महेन्द्रकेतवश्शुभ्रा महेन्द्रसदनेष्विव
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः
सन्नद्धास्समदृश्यन्त ग्रहाः प्रज्वलिता इव
कुरुयोधवरा राजन् विचित्रायुधकार्मुकाः
उज्जवलैरायुधैश्चित्रैस् तलबद्धाः पताकिनः
ऋषभाक्षा महेष्वासाश् चमूमुखगता मुहुः
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप
दुश्शासनो दुर्विषहो दुर्मुखो दुष्षहस्तथा
विविंशतिश्चित्रसेनो विकर्णश्च महाबलः
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाश्शलः
रथा विंशतिसाहस्रास् तथैषामनुयायिनः
अभीषाहाश्शूरसेनाश् शिबयोऽथ वसातयः
साल्वा मत्स्यास्तथाम्बष्ठास् त्रिगर्ताः केकयैस्सह
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यपार्वताः
द्वादशैते जनपदास् सर्वे शूरास्तनुत्यजः
सरथा रथवंशेन तेऽभ्यरक्षन् पितामहम्
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्
मागधेयेन नृपतिस् तथानीकेन चाभ्ययात्
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्
बभूवुर् वाहिनीमध्ये शतानामयुतानि षट्
पादाताश्चा ततोऽगच्छन् धनुश्चर्मासिपाणयः
अनेकशतसाहस्रा असङ्ख्याः प्रासयोधिनः
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत
अदृश्यत महाराज गङ्गेव यमुनान्तरा