सञ्जयः-
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि
न हि दुर्योधने दोषम् इममाधतुमर्हसि
य आत्मनो दुश्चरिताद् अशुभं प्राप्नुयान्नरः
एनसा न स दैवं हि कालं वा गन्तुमर्हति
महाराज मनुष्येषु निन्द्यं यस्सर्वमाचरेत्
स वध्यस्सर्वलोकस्य निन्दितानि समाचरन्
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया
अनुभूतस्सहामात्यैः क्षान्तश्च सुचिरं वने
हयानां च गजानां च राथानां चामितौजसाम्
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च
शृणु तत् पृथिवीपाल मा स्म शोके मनः कृथाः
दृष्टमेतत् पुरा भावि नूनमेतन्नराधिप
नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते
यस्य प्रसादात् प्राप्तं मे दिव्यं ज्ञानमनुत्तमम्
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च
परचित्तस्य विज्ञानम् अतीतानागतस्य च
यथोपपत्तिविज्ञानम् आकाशे च गतिं विना
शस्त्रैरवध्यो युद्धे च वरदानान्महात्मनः
शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम्
भरतानां महद्युद्धं यथा तद्रोमहर्षणम्
स्वेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः
दुर्योधनो महाराज दुःशासनमथाब्रवीत्
दुर्योधनः-
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय
अयं मां समनुप्राप्तो वर्षपूगाभिचिन्तितः
पाण्डवानां ससैन्यानां कुरूणां च समागमः
नातः कार्यतरं मन्ये रणे भीष्मस्य रक्षणात्
हन्याद्गुप्तो ह्यसौ पार्थान् सोमकांश्च ससृञ्जयान्
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम्
श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः
शिखण्डिनो वधे यत्तास् सर्वे तिष्ठन्तु मामकाः
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः
सर्वशस्त्रेषु कुशलाश् ते रक्षन्तु पितामहम्
अरक्ष्यमाणं हि वृको हन्यात् सिंहं महाबलम्
मा सिंहं जम्बुकेनेव घातयेम शिखण्डिना
वामे चक्रे युधामन्युर् उत्तमौजाश्च दक्षिणे।
गोप्तारौ फाल्गुनस्यास्तां फाल्गुनोऽपि शिखण्डिनः
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु
सञ्जयः-
ततो रजन्यां व्युष्टायां शब्दस्समभवन्महान्
क्रोशतां भूमिपालानां युज्यतां युज्यतामिति
शङ्खदुन्दुभिनिर्घोषैस् सिंहनादरवैरपि
हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा
गजानां बृहतैश्चैव योधानां चापि गर्जताम्
क्ष्वेलितास्फोटितोद्धुष्टैस् तुमुलस्सर्वतोऽभवत्
उदतिष्ठन्महाराज सर्वं युक्तमशेषतः
सूर्योदये महत् सैन्यं कुरुपाण्डवसेनयोः
तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च
दुष्प्रधृष्याणि चास्त्राणि सचापकवचानि च
ततः प्रकाशे सैन्यानि समदृश्यन्त भारत
त्वदीयानां परेषां च शस्त्रवन्ति महान्ति च
तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः
भ्राजमाना ह्यदृश्यन्त मेघा इव सविद्युतः
रथानीकान्यदृश्यन्त नगराणीव भूरिशः
अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत्
धनुर्भिर्ऋष्टिभिः खड्गैर् गदाभिश्शक्तितोमरैः
योधाः प्रहरणैश्शुभ्रैस् तेष्वनीकेष्ववस्थिताः
गजाः पदातारथिनस् तुरगाश्च विशां पते
व्यतिष्ठन् दारुणाकाराश् शतशोऽथ सहस्रशः
ध्वजा बहुविधाकारा प्रादृश्यन्त समुच्छ्रिताः
स्वेषां चैव परेषां च द्युतिमन्तस्सहस्रशः
मणिकाञ्चनचित्राङ्गा ज्वलिता इव पावकाः
अर्चिष्मन्तो व्यरोचन्त गजारोहास्सहस्रशः
महेन्द्रकेतवश्शुभ्रा महेन्द्रसदनेष्विव
सन्नद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः
उद्यतैरायुधैश्चित्रैर् दीप्यमानास्समन्ततः
बद्धगोधाङ्गुलित्राणास् तदा बद्धकलापिनः
ऋषभा इव गर्जन्तो नृपास्सेनामुखे बभुः
शकुनिस्सौबलश्शल्यस् सैन्धवोऽपि जयद्रथः
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः
श्रुतायुश्चाथ कालिङ्गो जयत्सेनश्च पार्थिवः
बृहद्बलश्च कौशल्यः कृतवर्मा च सात्त्वतः
दशैते पुरुषव्याघ्राश् शूराः परिघबाहवः
अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः
एते चान्ये च बहवो दुर्योधनवशानुगाः
राजानो राजपुत्राश्च नीतिमन्तो महारथाः
सन्नद्धास्समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः
बद्धकृष्णाजिनास्सर्वे ध्वजिनो मुञ्जधारिणः
सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः
समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः
एकादशी धार्तराष्ट्री कौरवाणां महाचमूः
अग्रतस्सर्वसैन्यानां यत्र शान्तनवोऽग्रणीः
श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम्
अपश्याम महाराज भीष्मं चन्द्रमिवोदितम्
हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम्
श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः
दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः
सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः
जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा
धृष्टद्युम्नमुखास्सर्वे समुद्विविजिरे मुहुः
एकादशैताश्श्रीजुष्टा वाहिन्यस्तव पार्थिव
पाण्डवानां तथा सप्त महापुरुषमानिनाम्
उद्वृत्तमकरावर्तौ महाग्राहसमाकुलौ
युगान्ते समवेतौ द्वौ सागराविव संयुतौ
नैव नस्तादृशो राजन् दृष्टपूर्वो न च श्रुतः
अनीकानां समेतानां कौरवाणां तथाविधः