धृतराष्ट्रः-
कथं कुरूणामृषभो हतो भीष्मश्शिखण्डिना
कथं रथात् स न्यपतत् पिता मे वासवोपमः
कथमासंश्च योधा मे हीना भीष्मेण सञ्जय
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा
तस्मिन् हते महेष्वासे महाप्राज्ञे महाबले
महासत्त्वे नरव्याघ्रे किमिवासञ् जनास्तदा
आर्तिं परामाविशति यथा वदसि मे हतम्
कुरूणामृषभं वीरम् अकम्प्यं पुरुषर्षभम्
के तं यान्तमनुप्रेयुः के तस्यासन् पुरोगमाः
केऽतिष्ठन् के न्यवर्तन्त केऽभ्यवर्तन्त सञ्जय
के शूरा राजशार्दूलम् अच्युतं पुरुषर्षभम्
रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः
यस्तमोर्क इवापोह्य परसैन्यममित्रहा
सहस्ररश्मिप्रतिमः परेषां भयमादधत्
अकरोद्दुष्करं कर्म रणे पाण्डवशासनात्
ग्रसमानमनीकानि य एनं पर्यवारयन्
निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम्
चापव्यात्ताननं घोरम् असिजिह्वं दुरासदम्
अत्यन्तं पुरुषव्याघ्रं महासत्त्वं पराजितम्
पातयामास कौन्तेयः कथं तमजितं युधि
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे
परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः
पाण्डवानां महत् सैन्यं यं दृष्ट्वात्यन्तमाहवे
कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः
परिरक्ष्य च सेनां मे दशरात्रमनीकहा
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्
यस्स शक्र इवाक्षय्यं वर्षन् शरमयं महत्
जघान युधि योधानाम् अर्बुदं दशभिर्दिनैः
स शेते निष्टनन् भूमौ वातेरुग्ण इव द्रुमः
मम दुर्मन्त्रितेनासौ यथा नार्हस्सभारतः
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी
प्रहर्तुमशकत् तत्र भीष्मं भीमपराक्रमम्
कथं भीष्मेण सङ्ग्रामं अकुर्वन् पाण्डुनन्दनः
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय
कृपे चनिहिते तत्र भरद्वाजात्मजे तदा
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः
कथं चापि महातेजाः पाञ्चाल्येन शिखण्डिना
भीष्मो विनिहतो युद्धे देवैरपि सुदुस्सह
यस्स्पर्धते रणे नित्यं जामदग्न्यं महाबलम्
अजितो जामदग्न्येन शक्रतुल्यपराक्रमम्
तं हतं समरे भीष्मं महान्तमतथोचितम्
सञ्जयाचक्ष्व मे वीर शमं चाद्य न विद्महे
मामकाः के महेष्वासा न जहुस्सञ्जयाच्युतम्
दुर्योधनसमादिष्टाः के शूराः पर्यवारयन्
यच्छिखण्डिमुखास्सर्वे पाण्डवा भीष्ममभ्ययुः
कच्चिन्न कुरवो भीतास् तत्यजुस्सञ्जयाच्युतम्
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान्
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः
यदभ्यवर्षत् कौन्तेयान् सपाञ्चालसृञ्जयान्
निघ्नन् पररथान् वीरो दानवानिव वज्रभृत्
इष्वस्त्रसागरं घोरं बाहुग्राहं दुरासदम्
कार्मुकोर्मिणमक्षय्यं ध्वजद्वीपं रथप्लवम्
गदासिमकरावासं हयवेगं गजाचलम्
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्स्वनम्
हयान् गजान् पदातींश्च रथांश्च तरसा बहून्
निमज्जयन्तं समरे परवीरान् प्रहारिणः
विदह्यमानं कोपेन तेजसा च परन्तपम्
के पुरस्तादगच्छन्त रक्षन्तो भीष्ममन्तिके
के रक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः
वामे चक्रे वर्तमानाः केऽघ्नन् सञ्जय सृञ्जयान्
वेलेव मकरावासं के वीराः पर्यवारयन्
भीष्मो यदकरोत् कर्म समरे सञ्जयारिहा
दुर्योधनहितार्थाय के तस्य पुरतोऽभवन्
केऽरक्षन् दक्षिणं चक्रं भीष्मस्यामिततेजसः
पृष्ठतः केऽपरे वीरा उपारक्षन् यतव्रतम्
अग्रतोऽग्र्यमनीकेषु केऽभ्यरक्षन् दुरासदम्
पार्श्वतः के ह्यवर्तन्त गच्छन्तो दुर्गमां गतिम्
समूहे के परान् वीरान् प्रत्ययुध्यन्त सञ्जय
रक्ष्यमाणः कथं वीरैर् गोप्यमानाश्च तेन ते
दुर्जयानामनीकानि विजयेत् तरसा युधि
सर्वलोकेश्वरस्यैव परमस्य प्रजापतेः
कथं प्रहर्तुमपि ते शेकुस्सञ्जय पाण्डवाः
यस्मिन् द्वीपे समाश्वस्य युध्यन्ति कुरवः परैः
तं निमग्नं नरव्याघ्रं भीष्मं सञ्जय शंससि
यस्य वीर्यं समाश्रित्य मम पुत्रस्सुमन्दधीः
न पाण्डवानगणयत् कथं स निहतः परैः
यः पुरा विबुधैस्सेन्द्रैस् साहाय्ये युद्धदुर्मदः
काङ्क्षितो दानवान् घ्नद्भिः पिता मम महाव्रतः
यस्मिञ् जाते महावीर्ये शान्तनुर्लोकविश्रुतः
शोकं दैन्यं च दुःखं च प्राजहात् परमास्त्रवित्
प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम्
वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम्
सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्
हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम्
धर्मादधर्मो बलवान् सम्प्राप्त इति मे मतिः
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः
अम्बार्थमुद्यतस्सङ्ख्ये भीष्मेण युधि निर्जितः
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्
हतं शंससि मे भीष्मं किं नु दुःखमतः परम्
असकृत् क्षत्रियव्रातास् सङ्ख्ये येन विनिर्जिताः
जामदग्न्येन रामेण परवीरनिघातिना
न हतो यो महाबुद्धिस् स हतोऽद्य शिखण्डिना
तस्मान्नूनं महावीर्याद् भार्गवाद्युद्धदुर्मदात्
तेजोवीर्यबलोपेतश् शिखण्डी द्रुपदात्मजः
यश्शूरं कृतिनं युद्धे सर्वशस्त्रभृतां वरम्
परमास्त्रविदं वीरं जघान भरतर्षभम्
के वीरास्तममित्रघ्नम् अन्वयुश्शस्त्रसंसदि
शंस मे तद्यथा चासीद् युद्धं भीष्मस्य पाण्डवैः
योषेव हतवीरा मे सेना पुत्रस्य सञ्जय
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम
पौरुषं सर्वलोकेषु परं यस्य महाहवे
पराजिते च वस्तस्मिन् कथमासीन्मनस्तदा
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय
घातयित्वा महावीर्यं पितरं लोकधार्मिकम्
अगाधे सलिले मग्नां नौर्भ्रष्टा दूरचारिणः
भीष्मे हते भृशं तद्वन् मन्ये शोचन्ति पुत्रकाः
अश्मसारमयं नूनं हृदयं मम सञ्जय
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते
यस्मिन्नस्त्रां च मेधा च नीतिश्च पुरुषर्षभे
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि
न चास्त्रेण न शौर्येण तपसा मेधया न च
न धृत्या न पुनस्त्यागैर् मृत्योः कश्चिद्विमुच्यते
कालो नूनं महावीर्यस् सर्वलोकदुरत्ययः
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय
पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन्
आशंसे शर्म पुत्राणं भीष्माच्छान्तनुनन्दनात्
यदादित्यमिवापश्यत् पतितं भुवि सञ्जय
दुर्योधनश्शान्तनवं किं तदा प्रत्यपद्यत
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन्
शेषं किञ्चित् प्रपश्यामि प्रत्यनीके महीक्षिताम्
दारुणः क्षत्रधर्मोऽयम् ऋषिभिस्सम्प्रदर्शितः
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः
वयं वा राज्यमिच्छामो घातयित्वा यतव्रतम्
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय
पराक्रमः परं शक्त्या स च तस्मिन् प्रतिष्ठितः
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम्
कथं शान्तनवं तातं पाण्डुपुत्रा ह्यवारयन्
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन्
परमास्त्रविदं शूरं भीष्मं शान्तनवं युधि
के वीरास्तममित्रघ्नम् अन्वयुश्शस्त्रसंसदि
शंस मे तद्यथा चासीद् युद्धं भीष्मस्य पाण्डवैः
यां शरीरैरुपस्तीर्णां वरवारणवाजिनाम्
शरशक्तिगदाखङ्गप्रासतोमरसङ्कुलाम्
प्राविशन् कितवा मन्दास् तां सभां युद्धदुर्गमाम्
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः
केऽजेयन् के जितास्तत्र कृतलक्षा निपातिताः
अन्ये भीष्माच्छान्तनवात् तन्ममाचक्ष्व सञ्जय
न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्
तं वीरं भीमकर्माणं भीष्ममाहवशोभिनम्
आर्तिं मे हृदये व्यूढां हृदये पुत्रकारिताम्
त्वं सञ्चिन् सर्पिषेवाग्निम् उद्दीपयसि सञ्जय
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः
तथा ग्रस्तानि दुःखानि दुर्योधनकृतान्यहम्
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय
सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम्
अपनीतं सुनीतं वा तन्ममाचक्ष्व पृच्छतः
यत् कृतं तत्र सङ्ग्रामे भीष्मेण जयमिच्छता
तेजोयुक्तं कृतास्त्रेण ब्रूहि तच्चाप्यशेषतः
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः
क्रमेण येन यस्मिंश्च काले यच्च यथा च तत्