वैशम्पायनः-
ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः
सर्ववेदविदां श्रेष्ठो व्यासस्सत्यवतीसुतः
भविष्यति रणे घोरे भरतानां पितामहः
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्
वैचित्रवीर्यं राजानं रहस्स्थमिदमब्रवीत्
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयात् तदा
व्यासः-
राजन् परीतकालास्ते पुत्राश्चान्ये च पार्थिवाः
ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम्
तेषु कालपरीतेषु विनशिष्यस्तु भारत
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः
यदीच्छसि त्वं सङ्ग्रामं द्रष्टुमेताद्विशां पते
चक्षुर्ददानि तेऽहं तु युद्धमेतन्निशामय
धृतराष्ट्रः-
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम
युद्धमेतद्विशेषेण शृणुयां तव तेजसा
वैशम्पायनः-
तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति
वराणामीश्वरो दाता सञ्जयाय वरं ददौ
व्यासः-
एष ते सञ्जयो राजन् युद्धमेतद्वदिष्यति
एतस्यास्मिंश्च सङ्ग्रामे न परोक्षं भविष्यति
चक्षुषा सञ्जयो राजन् दिव्येनैव समन्वितः
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः
गावल्गणिरयं जीवन् युद्धादस्माद्विमोक्ष्यते
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः
दृष्टमेतत् पुरा चैव नात्र शोचितुमर्हसि
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः
वैशम्पायनः-
एवमुक्त्वा स भगवान् कुरूणां प्रपितामहः
पुनरेव महाभागो धृतराष्ट्रमुवाच ह
व्यासः-
इह युद्धे महाराज भविष्यति महान् क्षयः
तथेमानि निमित्तानि दृश्यन्ते भरतर्षभ
श्येनाः कङ्काश्श्वगृध्राश्च वायसास्सहिता बकैः
सम्पतन्ति ध्वजाग्रेषु समवायांश्च कुर्वते
तत्र चापि च पश्यन्ति युद्धमानन्दिनो द्विजाः
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम्
कटाकटेति वाश्यन्ते भैरवं भयवेदिनः
कङ्काः क्रोशन्ति मध्याह्ने दक्षिणामभितो दिशम्
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत
उदयास्तमने सूर्यं कबन्धैः परिवारितम्
श्वेतलोहितपर्यन्ताः कृष्णग्रीवास्सविद्युतः
त्रिवर्णाः परिघास्सन्धौ भानुमावारयन्त्युत
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम्
अहोरात्रं मया दृष्टं तद्भयाय भविष्यति
आलक्षे प्रभया हीनां पौर्णमासीं च कार्तिकीम्
चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः
राजानो राजपुत्राश्च शूराः परिघबाहवः
अन्तरिक्षे वराहस्य पृषदंशस्य चोभयोः
प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च
वमन्ति रुधिराण्यास्यैस् स्विद्यन्ति प्रतपन्ति च
अनाहता दुन्दुभयः प्रणदन्ति विशां पते
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः
कोकिलाश्शतपत्राश्च चाषा भासाश्शुकास्तथा
सारसाश्चक्रवाकाश्च वाचो मुञ्चन्ति दारुणाः
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः
अरुणोदयेषु दृश्यन्ते शतशश्शलभप्रभाः
उभे सन्ध्ये चकाशेते दिशां दाहसमन्विते
ददाति पुष्पवर्षं च रक्तवर्षं च भारत
या चैषा दृश्यते राजंस् त्रैलोक्ये साधुसम्मता
अरुन्धती तया ह्येष वसिष्ठः पृष्ठतः कृतः
रोहिणीं पीडयन्नेष स्थितो राजञ् शनैश्चरः
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम्
अनभ्रे तमसा घोरे व्योग्नि प्राणिभयङ्करम्
लोकक्षयकरं घोरं स्तनितं श्रूयते भृशम्
वाहनानां च नदतां प्रपतन्त्यश्रुबिन्दवः