सञ्जयः-
एतच्छ्रुत्वा तु कौन्तेयस्सर्वान्भ्रातॄनुपह्वरे
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत्
युधिष्ठिरः-
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम्
दुर्योधनः किलापृच्छदापगेयं महाव्रतम्
केन कालेन पाण्डूनां हन्ता सेनामिति प्रभो
मासेनेति च तेनोक्तो धार्तराष्ट्रस्सुदुर्मतिः
तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान्
गौतमो द्विगुणं कालमुक्तवानिति नश्श्रुतम्
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित्
तथा दिव्यास्त्रवित्कर्णस्सम्पृष्टः कुरुसंसदि
पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रत्यजानत
तस्मादहमपीच्छामि श्रोतुमर्जुन तत्त्वतः
कालेन कियता शत्रून्क्षपयेरिति संयुगे
सञ्जयः-
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः
वासुदेवं समीक्ष्येदं वचनं चेदमब्रवीत्
अर्जुनः-
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः
असंशयं महाराज हन्युरेव बलं तव
अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम्
हन्यामेकरथेनैव वासुदेवसहायवान्
सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान्
भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः
यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा
यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम
कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते
यद्युगान्ते पशुपतिस्सर्वभूतानि संहरन्
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः
न तु द्रोणसुतो राजन्कुत एव तु सूतजः
न तु युक्तं रणे जेतुं दिव्यैरस्त्रैः पृथग्जनम्
आर्जवेनैव युद्धेन विजेष्यामो वयं परान्
तथेमे पुरुषव्याघ्रास्सहायास्तव पार्थिव
सर्वे दिव्यास्त्रविद्वांसस्सर्वे युद्धाभिनन्दिनः
वेदान्तावभृथस्नातास्सर्व एतेऽपराजिताः
निहन्युस्समरे सेनां देवानामपि पाण्डव
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि
शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः
पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः
शैनेयश्च महाबाहुस्सहायो रणकोविदः
अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः
स्वयं चापि समर्थोसि त्रेलोक्योत्सादनेपि च
क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते
स क्षिप्रं न भवेद्व्यक्तमिति त्वां वेद्मि कौरव