भीष्मः-
ततः शिखण्डिनो माता यथातत्त्वं नराधिप
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम्
भार्या-
अपुत्रया मया राजन्सपत्नीनां भयादिदम्
कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्याऽनुमोदितम्
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ
भार्योढा वै त्वया राजन्दशार्णाधिपतेस्सुता
मया च प्रत्यभिहितं देवकार्यार्थदर्शनात्
कन्या भूत्वा पुमान्भावीत्युक्तं दैवमुपेक्षितम्
भीष्मः-
तच्छ्रुत्वा वै द्रुपदो याज्ञसेनस्सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य
मन्त्रं राजा मन्त्रयामास राजन्यथायुक्तं रक्षणेऽथ प्रजानाम्
सम्बन्धकं चैव समर्थ्य तस्मिन्दाशार्णके वै नृपतौ नरेन्द्र
स्वयं कृत्वा विप्रलम्भं यथावन्मन्त्रैकाग्रो निश्चयं वै जगाम
स्वभावयुक्तं नगरमापत्काले तु भारत
गोपयामास राजेन्द्र सर्वतस्समलङ्कृतम्
आर्तिं च परमां राजा जगाम सह भार्यया
दशार्णपतिना सार्धं विरोधे भरतर्षभ
कथं सम्बन्धिना सार्धं न मे स्याद्विग्रहो महान्
इति सञ्चिन्त्य मनसा देवतामर्चयत्तदा
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तदा
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत्
भार्या-
देवानां प्रतिपत्तिश्च सत्या साधुमता तदा
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने
अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो
देवतानां प्रसादेन सर्वमेतद्भविष्यति
मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचन
पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव
परम्परविरोधात्तु नानयोस्सिद्धिरस्ति वै
तस्माद्विधाय नगरे विधानं सचिवैस्सह
अर्चयस्व यथाकामं दैवतानि विशाम्पते
भीष्मः-
एवं सम्भाषमाणौ तु दृष्ट्वा शोकपरायणौ
शिखण्डिनी तदा कन्या व्रीडितेव तपस्विनी
ततस्सा चिन्तयामास मत्कृते दुःखितावुभौ
इमाविति ततश्चक्रे मतिं प्राणविनाशने
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा
निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम्
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम्
तद्भयादेव च जनो विसर्जयति तद्वनम्
तत्र च स्थूणभवनं सुधामृत्तिकलेपनम्
लाजोत्थापितधूमाढ्यमुच्चप्राकारतोरणम्
तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप
अनश्नती बहुतिथं शरीरमुदशोषयत्
दर्शयामास तां यक्षस्स्थूणो मध्वक्षसंयुतः
स्थूनाकर्णः-
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि मा चिरम्
भीष्मः-
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह
करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः
स्थूणाकर्णः-
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे
अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम्
भीष्मः-
ततश्शिखण्डी तत्सर्वमखिलेन न्यवेदयत्
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत
शिखण्डी-
आपन्नो मे पिता यक्ष न चिराद्विनशिष्यति
अभियास्यति सक्रोधो दशार्णाधिपतिर्हि तम्
मन्निमित्तं महोत्साहस्स हेमकवचो नृपः
तस्माद्रक्षस्व मां यक्ष मातरं पितरं च मे
प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः
यावदेव स राजा वा नोपयाति पुरं मम
तावदेव महायक्ष प्रसादं कुरु गुह्यक