भीष्मः-
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप
चोरस्येव गृहीतस्य न प्रावर्तत भारती
स यत्नमकरोत्तीव्रं सम्बन्धिन्यनुशासने
दूतैर्मधुरसम्भाषैर्न तदस्तीति सन्दिशन्
स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत्
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ
ततस्सम्प्रेषयामास मित्राणाममितौजसाम्
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा
ततस्समुदयं कृत्वा बलानां राजसत्तमः
अभियाने मतिं चक्रे द्रुपदं प्रति भारत
ततस्सम्मन्त्रयामास मन्त्रिभिस्स महीपतिः
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम्
तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम्
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम्
घातयिष्यामि नृपतिं पाञ्चालं सशिखण्डिनम्
स तथा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः
प्रास्थापयत्पार्षताय निहन्मीति स्थिरो भव
स हि प्रकृत्या भीतश्च किल्बिषी च नराधिपः
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः
विसृज्य दूतान्दाशार्णे द्रुपदश्शोकमूर्च्छितः
समेत्य भार्यां रहिते वाक्यमाह नराधिपः
भयेन महताऽऽविष्टो हृदि शोकेन चाहतः
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः
द्रुपदः-
अभियास्यति मां कोपात्सम्बन्धी सुमहाबलः
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम्
किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः
इति सञ्चिन्त्य यत्नेन समित्रस्सबलानुगः
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति
किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने
श्रुत्वा त्वत्तश्शुभे वाक्यं संविधास्याम्यहं तथा
अहं हि संशयप्राप्तो बाला चेयं शिखण्डिनी
त्वं च राज्ञि महत्कृच्छ्रं सम्प्राप्ता वरवर्णिनि
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः
प्रिययाऽहं वरारोहे वञ्चितः पुत्रधर्मतः
मया दाशार्णको राजा वञ्चितस्स महीपतिः
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम्
भीष्मः-
जानता हि नरेन्द्रेण ख्यापनार्थं परस्य वै
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्