भीष्मः-
समागतस्य रामेण पुनरेवातिदारुणम्
अन्येद्युस्तुमुलं युद्धमासीद्भरतसत्तम
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः
अयोजयत्स धर्मात्मा दिवसे दिवसे विभुः
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत
व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान्
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भार्गवः
अक्रुध्यत महाबाहुस्त्यक्तप्राणस्स संयुगे
ततश्शक्तिं प्राहिणोद्घोररूपामस्त्रे रुद्धे जामदग्न्यो महात्मा
कालोत्सृष्टां प्रज्वलितामिवोल्कां सन्दीप्ताग्रां तेजसा व्याप्य लोकम्
ततोऽहं तामिषुभिर्दीप्यमानैस्समायान्तीमन्तकसन्निकाशाम्
छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामश्शक्तीर्घोराः प्राहिणोद्द्वादशान्याः
तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम्
किन्त्वेवाहं विह्वलस्सम्प्रदृश्य दिग्भ्यस्सर्वास्ता महोत्का इवाग्नेः
नानारूपास्तेजसोग्रेण दीप्ता यथाऽऽदित्या द्वादश लोकसङ्क्षये
ततोऽनलं बाणमयं विवृत्तं सन्दिश्य भित्त्वा शरजालेन रामम्
तान्द्वादशेषून्प्राहिणवं रणेऽहं ततश्शक्तीर्व्यधमं घोररूपाः
ततो राजञ्जामदग्न्यो महात्मा शक्तीर्घोरा व्याक्षिपद्धेमदण्डाः
विचित्रिताः काञ्चनपट्टनद्धाः यथा महोल्का ज्वलितास्तथा ताः
ताश्चाप्युग्राश्चर्मणा वारयित्वा खड्गेनाजौ पातिता मे नरेन्द्र
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये दिव्यानश्वानभ्यवर्षं ससूतान्
निर्मुक्तानां पन्नगानां सरूपा दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा क्रोधाविष्टो हैहयेशप्रमाथी
ततश्श्रेण्यश्शलभानामिवोग्रास्समापेतुर्विशिखानां प्रदीप्ताः
समाचिनोच्चापि भृशं शरीरं हयान्सूतं सरथं चैव मह्यम्
रथश्शरैर्मे निचितस्सर्वतोऽभूत्तथा हया सारथिश्चैव राजन्
युगं रथेषां च तथैव चक्रे तथैवाक्षश्शरकृत्तोऽपि भग्नः
ततस्तस्मिन्बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम्
स विक्षतो मार्गणैर्ब्रह्मराशिर्देहादजस्रं मुमुचे भूरि रक्तम्
यथा रामो बाणजालाभितप्तस्तथैवाहं सुभृशं गाढविद्धः
ततो युद्धं व्यरमच्चापराह्णे भानावस्तं प्रार्थयाने महीध्रम्