भीष्मः-
समुद्यतोयं भारो मे सुमहान्सागरोपमः
धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः
तस्मिन्नभ्यागते काले प्रतप्ते रोमहर्षणे
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज
न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज
जामदग्न्येन रामेण महास्त्राणि विमुञ्चता
न मे व्यथा कृता काचित्त्वं तु मे कि करिष्यसि
कामं नैतत्प्रशंसन्ति सन्तस्स्वबलसंस्तवम्
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन
समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे
निर्जित्यैकरथेनैव याः कन्यास्तरसा हृताः
ईदृशानां सहस्राणि विशिष्टानामथो पुनः
मयैकेन निरस्तानि ससैन्यानि रणाजिरे
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान्
उपस्थितो विनाशाय यतस्व पुरुषो भव
सञ्जयः-
युध्यस्व समरे पार्थं येन विस्पर्धसे सह
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते
तमुवाच ततो राजा धार्तराष्ट्रो महामनाः
दुर्योधनः-
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम्
चिन्त्यतामिदमेकाग्रं मम निश्श्रेयसं परम्
उभावपि भवन्तौ मे महत्कर्म करिष्यतः
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान्
ये चैवातिरथास्तत्र ये चैव रथयूथपाः
बलाबलममित्राणां श्रोतुमिच्छामि कौरव
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति
भीष्मः-
एते रथास्तवाख्यातास्तथैवातिरथा नृप
ये चाप्यर्धरथा राजन्पाण्डवानामतश्श्रृणु
यदि कौतूहलं तेऽद्य पाण्डवानां निबोध मे
रथसङ्ख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः
स्वयं राजा रथोदारः पाण्डवः कुन्तनन्दनः
अग्निवत्समरे तात चरिष्यति न संशयः
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसम्मितः
नागायुतबलो मानी तेजसा न स मानुषः
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ
अश्विनाविव रूपेण तेजसा च समन्वितौ
एते चमूमुखगतास्स्मरन्तः क्लेशमात्मनः
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः
सर्व एव महात्मानस्सालस्तम्भा इवोद्गताः
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः
सिंहसंहननास्सर्वे पाण्डुपुत्रा महाबलाः
चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः
जवे प्रहारे सम्मर्दे सर्व एवातिमानुषाः
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ
न चैषां पुरुषाः केचिदायुधानि गदाश्शरान्
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव
उद्यन्तुं वा गदा गुर्वीश्शरान्वा क्षेप्तुमाहवे
जवे लक्षस्य हरणे भङ्गे चापि विकर्षणे
बालैरपि भवन्तस्तैस्सर्व एव विशेषिताः
एतत्सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः
विध्वंसयिष्यन्ति रणे मा स्म तैस्सह सङ्गमः
एकैकशस्त सङ्ग्रामे हन्युस्सर्वान्महीक्षितः
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत्
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः
ते स्मरन्तश्च सङ्ग्रामे विचरिष्यन्ति रुद्रवत्
लोहिताक्षो गुडाकेशो नारायणसहायवान्
उभयोस्सेनयोर्वीरो रथो नास्तीति तादृशः
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु
भूतोऽथवा भविष्यो वा रथः कश्चिन्मया श्रुतः
समायुक्तो महाराज रथः पार्थस्य धीमतः
वासुदेवश्च संयन्ता रथश्चैवात्र तादृशः
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः
वज्रादीनि च मुख्यानि नानाप्रहरणानि च
दानवानां सहस्राणि हिरण्यपुरवासिनाम्
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः
एष हन्याद्धि संरम्भी बलवान्सत्यसङ्गरः
भवत्सेनां महाबाहुस्स्वां चैव परिपालयन्
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम्
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि
य एनं शरवर्षाणि मुञ्चन्तमुदियाद्रथी
जीमूत इव घर्मान्ते महावातसमीरितः
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान्
तरुणश्च कृती चैव जीर्णौ चावामुभावपि
सञ्जयः-
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः
मनोभिस्सहसा वेगैस्संस्मृत्य च पुरातनम्
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात्