भीष्मः-
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिपः
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः
एतस्य सेना दुर्धर्षास्समरे प्रतियोधिनः
विविधायुधभूयिष्ठा वायुवेगसमा जवे
द्रोणपुत्रो महेष्वासस्सर्वेषामति धन्विनाम्
समरे चित्रयोधी च दृढास्त्रश्च महारथः
एतस्य हि महाराज यथा गाण्डीवधन्वनः
शरासनविनिर्मुक्तास्संसक्ता यान्ति सायकाः
नैष शक्यो महावीरस्सङ्ख्यातुं रथसत्तमः
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः
क्रोधस्तेजश्च तपसा सम्भृतोश्रमवासिनाम्
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः
न मे रथो नातिरथो मतः पार्थिवसत्तम
दोषस्तस्य महानेको येनैव भरतर्षभ
जीवितं प्रियमत्यर्थमायुष्कामस्सदा द्विजः
न ह्यस्य सदृशः कश्चिदुभयोस्सेनयोरपि
हन्यादेकरथेनैव देवानामपि वाहिनीम्
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान्
असङ्ख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति
युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महातपाः
एष भारत युद्धस्य पृष्ठं संशमयिष्यति
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः
रणे कर्म महत्कर्ता अत्र मे नास्ति संशयः
अस्त्रवेगानिलोद्भूतस्सेनाकक्षेन्धनोत्थितः
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति न संशयः
रथयूथपयूथानां यूथपोऽय नरर्षभः
भरद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः
सर्वमूर्धाभिषिक्तानामाचार्यस्स्थविरो गुरुः
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम्
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम्
श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति
हन्यादेकरथेनैव देवगन्धर्वदानवान्
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान्
पौरवो राजशार्दूलस्तव राजन्महारथः
मतो मम रथोदारः परवीररथारुजः
स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम्
प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः
तव राजन्रिपुबले कालवत्प्रचरिष्यति
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः
विचरिष्यन्ति सङ्ग्रामे निघ्नन्तश्शास्त्रवान्रणे
वृषसेनो रथश्रेष्ठः कर्णपुत्रो महारथः
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः
जलसन्धो महातेजा राजन्रथवरस्तव
त्यक्ष्यते समरे प्राणान्माधवः परवीरहा
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः
रथेन वा माहबाहुः क्षपयञ्शत्रुवाहिनीम्
रथ एष महाबाहो मतो मम नरर्षभः
त्वदर्थे त्यक्ष्यते प्राणान्सहसैन्यो महारणे
एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे
वीतभीश्चापि ते राजञ्शत्रुभिस्सह योत्स्यते
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन
यथा सततगो राजन्स हि हन्यात्परान्रणे
सेनापतिर्महाराज सत्यवांस्ते महारथः
रणेष्वद्भुतकर्मा च रथी पररथारुजः
एतस्य समरं दृष्ट्वा न व्यथाऽस्ति कदाचन
उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान्
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम्
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन्
एष राक्षससैन्यानां सर्वेषां रथसत्तमः
मायावी दृढवैरश्च समरे विचरिष्यति
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान्
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः
दिवसान्सुबहून्राजन्नुभयोर्जयकाक्षिणोः
तं चासहायं गान्धारे मानयन्पाकशासनिम्
अकरोत्संविदं तेन पाण्डवेन महात्मना
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः
ऐरावतगतो राजा देवानामिव वासवः