भीष्मः-
सुदक्षिणस्तु काम्भोजो रथ एकगुणो मतः
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः
एतस्य रथसिंहस्य तवार्थे राजसत्तम
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि
एतस्य रथवंशे हि तिग्मवेगप्रहारिणः
काम्भोजानां महाराज शलभानामिवाततिः
नीलो माहिष्यतीवासी नीलवर्मा रथस्तव
रथवंशेन कदनं शत्रूणां वै करिष्यति
कृतवैरस्सदा चैव सहदेवेन पार्थिव
योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन
विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ
कृतिनौ समरे तात दृढवीर्यपराक्रमौ
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः
गदाप्रासासिनाराचैस्तोमरैश्च करच्युतैः
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ
यूथमध्ये महाराज विचरन्तौ कृतान्तवत्
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम
कृतवैराश्च पार्थैस्ते विराटनगरे तदा
मकरा इव राजेन्द्र समुद्धूततरङ्गिणीम्
गङ्गामिव क्षोभयन्ति पार्थानां युधि वाहिनीम्
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्
एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतम्॥
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह
दिशो विजयता राजञ्श्वेतवाहेन भारत
ते हनिष्यन्ति सेनां तां तानासाद्य महारथान्
परान्वरान्महेष्वासान्क्षत्रियाणां धुरन्धरान्
लक्ष्मणस्तव पुत्रश्च तथा दुश्शासनस्य च
उभौ तौ पुरुषव्याघ्रौ समरेष्वनिवर्तिनौ
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः
रथिनौ रथशार्दूल मतौ मे रथसत्तमौ
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः
दण्डधारो महाराज रथ एको नरर्षभ
योत्स्यते तव सङ्ग्रामे स्वेन सैन्येन पालितः
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः
रथो मम मतस्तात महावेगपराक्रमः
एष योत्स्यति सङ्ग्रामे स्वां चमूं सम्प्रहर्षयन्
उग्रायुधो महेष्वासो धार्तराष्ट्र हिते रतः
कृपश्शारद्वतो रजन्रथयूथपयूथपः
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः
कार्तिकेय इवाजेयश्शरस्तम्बात्सुतो बभौ
एष सेनास्सुबहुला विविधायुधकार्मुकाः
अग्निवत्समरे राजंश्चरिष्यति विमर्दयन्