धृतराष्ट्रः-
प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य सञ्जय
किमकुर्वत मे पुत्रा मन्दा दुर्योधनादयः
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे
वासुदेवसहायेन पार्थेन दृढधन्विना
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः
सैनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः
वैशम्पायनः-
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत्
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा
सञ्जयः-
भीष्मः-
सैनापत्यमनुप्राप्य भीष्मश्शान्तनवो नृप
दुर्योधनमुवाचेदं वचनं हर्षयन्निव
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः
सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा
यात्रायाने च युद्धे च लब्धप्रशमनेषु च
भृशं वेद महाराज यथा वेद बृहस्पतिः
व्यूहानां च समारम्भान्दैवगान्धर्वमानुषान्
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः
दुर्योधनः-
विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते
किं पुनस्त्वयि दुर्धर्षे सैनापत्ये व्यवस्थिते
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम्
रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा
तथैवातिरथानां च वेत्तुमिच्छामि कौरव
तपितामहो हि कुशलः परेषामात्मनस्तथा
श्रोतुमिच्छाम्यहं सर्वैस्सहैभिर्वसुधाधिपैः
भीष्मः-
गान्धारे श्रृणु राजेन्द्र रथसङ्ख्यां स्वके बले
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
रथानां तव सेनायां यथामुख्यं तु मे श्रुणु
भवानग्रे रथोदारस्सह सर्वैस्सहोदरैः
दुश्शासनप्रभृतिभिर्भ्रातृभिश्शतसम्मितैः
सर्वे कृतप्रहरणाश्छेदभेद्यविशारदाः
रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि
संयातारः प्रहर्तारः कृतास्त्रा भारसाधनाः
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान्
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः
तथाऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते
कृतवर्मा त्वयिरथो भोजश्शस्त्रभृतां वरः
अर्थसिद्धि तव रणे करिष्यति न संशयः
शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः
हनिष्यति चमूं तेषां महेन्द्रो दानवानिव
मद्रराजो महेष्वासश्शल्यो मेऽतिरथो मतः
स्पर्धते वासुदेवेन नित्यं यो वै रणे रणे
भागिनेयान्निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः
एष योत्स्यति सङ्ग्रामे कृष्णं चक्रगदाधरम्
सागरोर्मिसमैर्बाणैः प्लावयन्निव शात्रवान्
भूरिश्रवाः कृतास्रश्च तव चापि हितस्सुहृत्
सौमदत्तिर्महेष्वासो रथयूथपयूथपः
बलक्षयममित्राणां सुमहान्तं करिष्यति
सिन्धुराजो महाराज मतो मे द्विगुणो रथः
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः
द्रौपदीहरणे पूर्वं परिक्लिष्टश्च पाण्डवैः
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा
एतेन हि तदा राजंस्तप आस्थाय दारुणम्
सुदुर्लभो वरो लब्धः पाण्डवान्योद्ध्रुमाहवे
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे
योत्स्यते पाण्डवैस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान्