सञ्जयः-
सेनानिवेशं सम्प्राप्य कैतव्यः पार्थिवैस्सह
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत
उलूकः-
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि
युधिष्ठिरः-
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः
यन्मत्तं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः
सञ्जयः-
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः
द्रुपदस्य सपुत्रस्य विराटस्य च सन्निधौ
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह
उलूकः-
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः
श्रृण्वतां कुरुवीराणां तन्निबोध नराधिप
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः
संवत्सरं विराटस्य दास्यमास्थाय चोषितः
अमर्षं राज्यहरणं वनवासं च पाण्डव
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव
दुश्शासनस्य रुधिरं पीयतां यदि शक्यते
बलाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्
पुष्टास्तेऽश्वा भृता योधाश्श्वो युध्यस्व सकेशवः
असमागम्य भीष्मेण संयुगे किं विकत्थसे
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम्
एवं कत्थसि कौन्तेय न कत्थन्कुरु पौरुषम्
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम्
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः
युधि धुर्यमसङ्क्षोभ्यमनीकचरमच्युतम्
द्रोणं महाद्युतिं पार्थ यज्जिगीषसि तन्मृषा
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम्
अनिलो वा वहेन्मेरुं द्यौर्वाऽपि निपतेन्महीम्
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम्
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम्
सगजस्सरथो वाऽपि पुनस्स्वस्ति गृहानियात्
कथमाभ्यामभिध्यातस्संसृष्टो दारुणेन वा
रणे जीवन्प्रमुच्येत पदा भूमिमुपस्पृशन्
किं दुर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम्
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम्
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्भोजशकैः खशैश्च
साल्वैस्समत्स्यैः कुरुमुख्यदेश्यैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाश्यैः
नानाजनौघं युधि सम्प्रवृत्तं गाङ्गं यथा वेगमवारणीयम्
मां च स्थितं नागबलस्य मध्ये युयुत्समे मन्द किमल्पबुद्धे
सञ्जयः-
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्
अभ्यवृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत
उलूकः-
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात्
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय
सर्वे भवेयुस्सिद्धार्थाः कत्थने को हि दुर्गतः
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम्
जानाम्येतत्त्वादृशो नास्ति योद्धा राज्यं च ते जानमानो हरामि
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम्
मनसैवानुकूलानि विधाता कुरुते वशे
त्रयोदश समा भुक्तं राज्यं विलपतस्तव
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम्
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः
क्व तदा भीमसेनस्य बलमासीच्च फल्गुन
सगदाद्भीमसेनाच्च पार्थाच्चापि सगाण्डिवात्
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम्
सा वो दास्ये समापन्नान्मोक्षयामास भामिनी
अमानुष्यसमायुक्तान्दासकर्मण्यवस्थितान्
अवोचं यत्षण्डतिलानहं वस्तथ्यमेव तत्
धृता हि वेणी पार्थेन विराटनगरे तदा
सूदकर्मणि च श्रान्तं विराटस्य महानसे
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम्
एवमेतत्सदा दण्डं क्षत्रियाः क्षत्रिये दधुः
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि
न भयाद्वासुदेवस्य न चापि तव फाल्गुन
राज्यं प्रतिप्रदास्यामि युद्ध्यस्व सहकेशवः
न माया हीन्द्रजालं वा कुहका वा विभीषणा
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दशः
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम्
प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम्
शारद्वतमहामीनं विविंशतिझषाकुलम्
बृहद्बलमहावेलं सौमदत्तितिमिङ्गिलम्
दुश्शासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम्
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम्
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदाऽवगाह्य श्रमनष्टचेताः
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्त्यतां पार्थ महीप्रशासनात्
प्रशास्यराज्यं हि सुदुर्लभं त्वया बुभूषता स्वर्ग इवातपस्विना