वैशम्पायनः-
ततश्शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः
सह सर्वैर्महीपालैरिदं वचनमब्रवीत्
दुर्योधनः-
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि
दीर्यते युद्धमासाद्य पिपीलिकगणो यथा
न हि जातु द्वयोर्बुद्धिस्समा भवति कर्हिचित्
शौर्यं च जायते नॄणां स्पर्धते च परस्परम्
श्रूयते च महाप्राज्ञ हैहयानमितौजसः
अभ्ययुर्ब्राह्मणास्सर्वे समुच्छ्रितकुशध्वजाः
तानन्वयुस्तदा वैश्याश्शूद्राश्चैव पितामह
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः
ते स्म युद्धे प्रभज्यन्ते त्रयो वर्णाः पुनः पुनः
क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम्
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विचसत्तमाः
तेभ्यश्शशंसुर्धर्मज्ञा याथातथ्यं पितामह
वयमेकस्य श्रृणुमो महाबुद्धिमतो रणे
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम्
नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः
एवं ये कुशलं शूरं हिते स्थितमकल्पषम्
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून्
भवानुशस्सा तुल्यो हितैषी च सदा मम
असंहार्यस्स्थितो धर्मे स नस्सेनापतिर्भव
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः
कुबेर इव यक्षाणां देवानामिव वासवः
पर्वतानां यथा मेरुस्सुपर्णः पततामिव
कुमार इव भूतानां वसूनामिव हव्यवाट्
भवता हि वयं गुप्ताश्शत्रेणेव दिवौकसः
अनाधृष्या भविष्यामस्त्रिदशैरपि यद्ध्रुवम्
प्रयातु नो भवानग्रे देवानामिव पावकिः
वयं त्वामनुयास्यामस्सौरभेया इवर्षभम्
भीष्मः-
एवमेतन्महाबाहो यथा वदसि भारत
यथैव हि भवन्तो मे तथैव मम पाण्डवाः
अपि चैव मया श्रेयो वाच्यं तेषां नराधिप
सुयोद्धव्यं तवार्थाय यथा मे समयः कृतः
न तु पश्यामि योद्धारमात्मनस्सदृशं भुवि
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात्
स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत्
कुर्यावास्त्रबलेनैव ससुरासुरराक्षसम्
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा
एवमेषां करिष्यामि निधनं कुरुनन्दन
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे
सेनापतिस्त्वहं राजन्समयेनापरेण ते
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते
स्पर्धते हि सदाऽत्यर्थं सूतपुत्रो मया रणे
कर्णः-
नाहं जीवति गाङ्गेये राजन्योत्स्ये कथञ्चन
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना
वैशम्पायनः-
ततस्सेनापतिं चक्रे विधिवद्भूरिदक्षिणम्
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान्
वादयामासुरव्यग्रा वादका राजशासनात्
सिंहनादाश्च विविधा वाहनानां च निस्स्वनाः
निर्घार्ताः पृथिवीकम्पो गजबृंहितनिस्स्वनाः
आसंश्च सर्वयोधानां पीडयन्तो मनांस्युत
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे
प्रादुरासीदनभ्रे च वर्षं रुधिरकर्दमम्
शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम्
सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान्
तदैतान्युग्ररूपाणि बभूवुश्शतशो नृप
ततस्सेनापतिं कृत्वा भीष्मं परबलार्दनम्
वाचयित्वा द्विजश्रेष्ठान्गोभिर्निष्कैश्च भूरिशः
पूज्यमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः
आपगेयं पुरस्कृत्य भ्रातृभिस्सहितस्तदा
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः
शिबिरं मापयामास समे देशे जनाधिप
मधुरानूषरे देशे प्रभूतयवसेन्धने
यथैव हास्तिनपुरं तत्तथाऽभवत्