वैशम्पायनः-
व्युषितायां वै रजन्यां हि राजा दुर्योधनस्ततः
व्यभजत्तान्यनीकानि दश चैकं च भारत
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च
सर्वेष्वेतेष्वनीकेषु सन्दिदेश नराधिपः
सानुकर्षास्सतूणीरास्सवरूथास्सहर्ष्टयः
सोपासङ्गास्सशक्तीकास्सनिषङ्गास्ससायकाः
सध्वजास्सपताकाश्च सशरासनतोमराः
रज्जुभिश्च विचित्राभिस्सपाशास्सपरिस्तराः
सकचग्रहविक्षेपास्सतैलगुडवालुकाः
साशीविषघटास्सर्वे ससर्जरसपांसवः
सघण्टफलकास्सर्वे सायोगुडबलोपलाः
कङ्कालभिण्डिपालाश्च समधूच्छिष्टमुद्गराः
सकाण्डदण्डकास्सर्वे ससीरविषतोमराः
स ऋष्टिपिटकास्सर्वे सदात्राङ्कुशतोमराः
सकीलक्रकचास्सर्वे वाशीवृक्षादनान्विताः
व्याघ्रचर्मपरीवारा वृता गोद्वीपिचर्मभिः
सवस्तयस्सश्रृङ्गाश्च सप्रासविविधायुधाः
सकुठारास्सकुद्दालास्सतैलक्षौद्रसर्पिषः
रुक्मजालप्रतिच्छन्ना नानामणिविभूषिताः
चित्रानीकास्सुवपुषो ज्वलिता इव पावकाः
तथा कवचिनश्शूराश्शस्त्रेषु कृतनिश्रयाः
कुलीना हययोनिज्ञास्सारथ्ये विनिवेशिताः
बद्धारिष्टा बद्धकक्षा बद्धध्वजपताकिनः
बद्धाभरणनिर्यूहा बद्धवर्मासिपट्टसाः
चतुर्युजो रथास्सर्वे सर्वे चोत्तमवाससः
संहृष्टवाहनास्सर्वे सर्वे शस्त्रसमायुतः
धुर्ययोर्हययोरेकस्तथाऽन्यः पर्ष्णिसारथिः
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा
नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः
आसन्रथसहस्राणि हेममालीनि सर्वशः
यथा रथास्तथा नागा बद्धकक्षास्स्वलङ्कृताः
बभूवुस्सप्तपुरुषा रत्नवन्त इवाद्रयः
द्वावङ्कुशधरौ तत्र द्वावुत्तमधनुर्धरौ
द्वौ वरासिधरौ राजन्नेकश्धत्रपताकधृत्
गजैर्मत्तैस्समाकीर्णं सर्वमायुधकोशकैः
तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः
विचित्रकवचैर्युक्तैस्सपताकैस्स्वलङ्कृतैः
सादिभिश्चोपपन्नास्तु आसन्नयुतशो हयाः
सुसङ्ग्राहास्सुसन्तोषा हेमभाण्डपरिच्छदाः
अनेकशतसाहस्रास्सर्वे सादिवशे स्थिताः
नानारूपविकाराश्च नानाकवचशस्त्रिणः
पदातिनो नरास्तत्र बभूवुर्हेममालिनः
रथस्यासन्दश गजा गजस्य दश वाजिनः
नरा दश हयस्यासन्पादरक्षास्समन्ततः
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः
हयस्य पुरुषास्सप्त भिन्नसन्धानकारिणः
पञ्चाशच्च शतञ्चाश्वा नराः पञ्चगुणास्ततः
सेना पञ्चशतं नागा रथास्तावन्त एव च
दश सेना च पृतना पृतना दश वाहिनी
सेना च वाहिनी चैव पृतना ध्वजिनी चमूः
अक्षौहिणीति पर्यायैर्निरुक्ता च वरूथिनी |||
एवं व्यूढान्यनीकानि कौरवेयेण धीमता
अक्षौहिण्यो दशैका च सङ्ख्यातास्सप्त चैव ह
अक्षौहिण्यस्तु सप्तैव पाण्डवानां महद्बलम्
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम्
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते
सेनामुखं च तिस्रस्ता गुल्म इत्यभिसञ्ज्ञिताः
दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन्
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान्
विधिवत्पूर्वमानीय पार्थिवानभ्यषेचयत्
कृपं द्रोणं च शल्यं च सैन्धवं च जयद्रथम्
सुदक्षिणं च काम्भोजं कृतवर्माणमेव च
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च
शकुनिं सौबलं चैव बाह्लीकं च महारथम्
दिवसे दिवसे तेषां प्रतिवेलं च भारत
चक्रे स विविधास्सञ्ज्ञाः प्रत्यक्षं च पुनः पुनः
तथैव नियतास्सर्वे ये च तेषां पदानुगाः
बभूवुस्सैनिका राज्ञः प्रियं राजंश्चिकीर्षवः