जनमेजयः-
युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम्
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम्
केकयैर्वृष्णिभिश्चैव पार्थिवैश्शतशो वृतम्
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते
सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले
व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा
धृष्टद्युम्नश्च पाञ्चाल्यश्शिखण्डी च महारथः
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम्
वैशम्पायनः-
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा
कर्णं दुश्शासनं चैव शकुनिं चाब्रवीदिदम्
दुर्योधनः-
अकृतेनैव कार्येण गतः पार्थानधोक्षजः
स एनान्मन्युनाऽऽविष्टो ध्रुवं धक्ष्यत्यसंशयम्
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ
अजातशत्रुरत्यर्थं भीमार्जुनवशानुगः
निकृतश्च मया पूर्वं सह सर्वैस्सहोदरैः
विराटद्रुपदौ चैव कृतवैरौ मया सह
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ
भविता विग्रहस्सोऽयं तुमुलो रोमहर्षणः
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः
आसन्नजलकोष्ठानि शतशोऽथ सहस्रशः
अच्छेद्याहारमार्गाणि रत्नोच्छ्रयचितानि च
विविधायुधपूर्णानि पताकाध्वजवन्ति च
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः
प्रयाणं घुष्यतामद्य श्वोभूत इति मा चिरम्
वैशम्पायनः-
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा
हृष्टरूपा महात्मानो निवासाय महीक्षिताम्
ततस्ते पार्थिवास्सर्वे तच्छ्रुत्वा राजशासनम्
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः
बाहून्परिघसङ्काशान्संस्पृशन्तश्शनैस्ततः
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभै करैः
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः
ते रथान्रथिनश्श्रेष्ठा हयांश्च हयकोविदाः
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः
अथ वर्माणि शस्त्राणि कवचानि बहूनि च
विविधानि च तीक्ष्णानि चक्रुस्सज्जानि सर्वशः
पदातयश्च पुरुषाश्शस्त्राणि विविधानि च
उपाजह्रुश्शरीरेषु हेमचित्राण्यनेकशः
तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम्
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम्
जनौघसलिलावर्तो रथनागाश्वमीनवान्
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान्
चित्राभरणवर्मोर्मिश्शस्त्रनिर्मलफेनवान्
प्रासादमालाद्रिवृतो रथ्यापणमहाग्रहः
योगचन्द्रोदयोद्भूतः कुरुराजबकलार्णवः
व्यदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः