वैशम्पायनः-
जनार्दनवचश्श्रुत्वा धर्मराजो युधिष्ठिरः
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह
युधिष्ठिरः-
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम्
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः
अक्षौहिण्यश्च सप्तैतास्समेता विजयाय वै
तासां ये पतयस्सप्त विख्यातास्तान्निबोधत
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान्
एते सेनाप्रणेतारो वीरास्सर्वे तनुत्यजः
सर्वे वेदविदश्शूरास्सर्वे सुचिरितव्रताः
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः
इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः
सप्तानामपि यो नेता सेनानां प्रविभागवित्
यस्सहेत रणे भीष्मं शरार्चिःपावकोपमम्
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन
स्वमतं पुरुषव्याघ्र को नस्सेनापतिः क्षमः
सहदेवः-
संयुक्त एव पुत्रैश्च कोशवांश्च महीपतिः
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे
मत्स्यो विराटो बलवान्कृतास्त्री युद्धदुर्मदः
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान्
वैशम्पायनः-
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः
नकुलोऽनन्तरं तस्मादिदं वचनमाददे
नकुलः-
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च
ह्रीमान्बलान्वितश्श्रीमान्सर्वशास्त्रभृतां वरः
वेद चास्त्रं भारद्वाजाद्दुर्धर्षस्सत्यसङ्गरः
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलः
श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः
पुत्रपौत्रेः परिवृतश्शतशाख इव द्रुमः
यस्तताप तपो घोरं सदारः पृथिवीपतिः
रोषाद्द्रोणविनाशाय वीरस्समितिशोभनः
पितेवास्मान्समाधत्त यस्सदा पार्थिवर्षभः
श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु
स द्रोणभीष्मावायातौ सहेदिति मतिर्मम
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः
वैशम्पायनः-
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः
वासविर्वासवसमस्सव्यसाच्यब्रवीदिदम्
अर्जुनः-
योऽयं तपःप्रभावेन ऋषिसन्तोषणेन च
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः
गर्जन्निव महामेघो रथघोषेण वीर्यवान्
सिंहसंहननो वीरस्सिंहविक्रान्तविक्रमः
सिंहोरस्को महाबाहुस्सिंहवक्षा महाबलः
सिंहवद्गर्जितो वीरस्सिंहस्कन्धो महाद्युतिः
सुभ्रूस्सुदंष्ट्रस्सुतनुस्सुनसस्सुमुखोऽकृशः
सुजत्रुस्सुविशालाक्षस्सुपादस्सुप्रतिष्ठितः
अभेद्यस्सर्वशस्त्राणां प्रभिन्न इव वारणः
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव
यमदूतसमान्वेगे निपाते पावकोपमान्
रामेणाजौ विषिहितान्वज्रनिष्पेषगौरवान्
पुरुषं तं न पश्यामि यस्सहेत महाव्रतम्
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः
क्षिप्रहस्तः क्षिप्रयोधी मतस्सेनापतिर्मम
अभेद्यकवचश्श्रीमान्मातङ्ग इव यूथपः
वैशम्पायनः-
भीमः-
अर्जुनेनैवमुक्ते तु भीमो वाक्यं समाददे
वधार्थं यस्समुत्पन्नश्शिखण्डी द्रुपदात्मजः
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः
यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं प्रकुर्वतः
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः
न तं युद्धे प्रपश्यामि यो युद्ध्येत्तु शिखण्डिनाम्
शस्त्रेण समरे राजन्सन्नद्वं स्यन्दने स्थितम्
द्वैरथे विषहेतासौ भीष्मं राजन्महाव्रतम्
शिखण्डिनमृते राजन्न मे सेनापतिर्मतः
युधिष्ठिरः-
सर्वस्य जगतस्तात सारासारं बालाबलम्
सर्वं जानाति धर्मात्मा मतमेषां च केशवः
यमाह कृष्णो दाशार्हस्सोऽस्तु सेनापतिर्मम
कृतास्त्रोप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा
एष मे विजये मूलमेष तात विपर्यये
अत्र प्राणाश्च राज्यं च लाभालाभौ सुखासुखे
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता
यमाह कृष्णो दाशार्हस्स नस्सेनापतिः क्षमः
ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते
ततस्सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम्
रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम्
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह
श्रीभगवान्-
ममाप्येते महाराज भवद्भिर्य उदाहृताः
नेतारस्तव सेनायाश्शूरा विक्रान्तयोधिनः
सर्व एते समर्था हि तव शत्रुन्विमर्दितुम्
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे
किं पुनर्धार्तराष्ट्राणां क्रुद्धानां पापचेतसाम्
मयाऽपि हि महाबाहो त्वत्प्रियार्थमरिन्दम
कृतो यत्नो महांस्तत्र शमस्स्यादिति भारत
धर्मस्य गतमानृण्यं न स्म वाच्यो विवक्षताम्
कृतार्थं मन्यते बालस्सोऽत्मानमविचक्षणः
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः
युज्यतां वाहिनी साधु वधसाध्या हि मे मताः
न धार्तराष्ट्राश्शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम्
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम्
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान्
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्
धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः
धृष्टद्युम्नमहं मन्ये सेनापतिमरिन्दम
वैशम्पायनः-
एवमुक्ते तु कृष्णेन सम्प्राहृष्यन्नरोत्तमाः
तेषां प्रहृष्टमनसां नादस्समभवन्महान्
योजयित्वाऽथ सैन्यानां त्वरतां सम्प्रधावताम्
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः
शङ्खदुन्दुभिघोषाश्च तुमुलास्सर्वतोऽभवन्
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः
ततश्शब्दस्समभवत्सुमुद्रस्येव पर्वणि
हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशम्
प्रहृष्टा दंशिता योधाः परानीकविदारणाः
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः
शकटापणवेशाश्च यानयुग्यं च सर्वशः
कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः
फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम्
तत्सङ्गृह्य यैया राजा ये चापि परिचारकाः
उपप्लाव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी
सह स्त्रीभिर्निववृते दासीदाससमावृता
कृत्वा मूलप्रतीकारं गुल्मैस्स्थावरजङ्गमैः
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः
स्तूयमाना ययू राजन्रथैर्मणिविभूषिणैः
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः
हृष्टास्तुष्टाः कवचिनस्सशस्त्रास्समलङ्कृताः
राजानमन्वयुस्सर्वे परिवार्य युधिष्ठिरम्
जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः
सुशर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः
रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा
पत्तिसैन्यं दशगुणं सादिनामयुतानि षट्
अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः
परिवार्य ययुस्सर्वे वासुदेवधनञ्जयौ
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः
पाण्डवास्समदृश्यन्त नर्दन्तो वृषभा इव
ते विगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः
तथैव दध्मतुश्शङ्खं वासुदेवधनञ्जयौ
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः
निशम्य सर्वसैन्यानि समहष्यन्त सर्वशः
शङ्खदुन्दुभिसंसृष्टस्सिंहनादस्तरस्विनाम्
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत्
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने
निवेशयामास ततस्सेनां राजा युधिष्ठिरः
परिहृत्य श्मशानानि देवतायतनानि च
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च
मधुरेऽनूषरे देशे शिवे पुण्ये महामतिः
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः
प्रययौ पृथिवीपालैर्वृतश्शतसहस्रशः
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान्
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः
सात्यकिश्च रथोदारो युयुधानः प्रतापवान्
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम्
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम्
खानयामास परिखां केशवस्त्रत्र भारत
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत्
विधिर्यश्शिबिरस्यासीत्पाण्डवानां महात्मनाम्
तद्विधानं नरेन्द्राणां कारयामास केशवः
प्रभूतजलकाष्ठानि सुदुर्धर्षतराणि च
भक्ष्यभोज्यान्नपानानि शतशोऽथ सहस्रशः
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक्
विमानानीव राजेन्द्र निविष्टानि महीतले
तत्रासञ्शिल्पिनः प्राज्ञा बहुशो दत्तवेतनाः
सर्वोपकरणैर्युक्ता वैद्याश्शास्त्रविशारदाः
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः
ससर्जरससपांसूनां राशयः पर्वतोपमाः
बहूदकं सुयवसं तुषाङ्गारसमन्वितम्
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः
महायन्त्राणि नाराचास्तोमराणि परश्वथाः
धनूंषि कवचादीनि सम्बभूवुर्नृणां तदा
गजाः कण्टकसन्नाहा लोहवर्मोत्तरच्छदाः
दृश्यन्ते तत्र गिर्याभास्सहस्रशतयोधिनः
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत
अभिजग्मुर्यथोद्देशं सबलास्सपदानुगाः
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः