वैशम्पायनः-
ततस्सूर्यान्निस्सरन्तीं कर्णश्शुश्राव भारतीम्
दुरत्ययां प्रणयिनीं पितृवद्गौरवेरिताम्
सूर्यः-
सत्यमाह पृथा वाक्यं कर्ण मातृवचश्शृणु
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा
वैशम्पायनः-
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना
चचाल नैव कर्णस्य मतिस्सत्यधृतेस्तदा
कर्णः-
न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव
अकरोन्मयि यत्पापं भवती सुमहात्ययम्
अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम्
अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रिया
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम
हीनसंस्कारसमयमद्य मां समचूचुदः
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया
सा मां सम्बोधयस्यद्य केवलात्महितैषिणी
कृष्णेन सहितात्को वै न व्यथेत धनञ्जयात्
कोऽद्य भीतं न मां विद्यात्पर्थानां समितिं गतम्
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति
सर्वकामैस्संविभक्तः पूजितश्च यथासुखम्
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम्
उपनह्य परैर्वैरं ये मां नित्यमुपासते
नमस्कुर्वन्ति च सदा वसवो वासवं यथा
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम्
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम्
मया प्लवेन सङ्ग्रामं तितीर्षन्ति दुरत्ययम्
अपारे पारकामा ये त्यजेयं तानहं कथम्
अयं हि कालस्सम्प्राप्तो धार्तराष्ट्रोपजीविनाम्
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता
कृतार्थास्सुभृता ये हि कृत्यकाले ह्युपस्थिते
अनवेक्ष्य कृतं पापाः कुर्वन्ति प्रियमात्मनः
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्
नैवायं न परो लोको विद्यते पापकर्मणाम्
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम्
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः
न च तेऽयं समारम्भो मयि मोघो भविष्यति
वध्यान्विषह्यान्सङ्ग्रामे न हनिष्यामि ते सुतान्
युधिष्ठिरं च भीमं च यमौ तावर्जुनादृते
अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले
अर्जुनं विनिहत्याजौ सम्प्राप्तं स्यात्फलं मया
यशसा वा न मुच्येयं निहतस्सव्यसाचिना
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि
निरर्जुनास्सकर्णा वा सार्जुना वा हते मयि
वैशम्पायनः-
इति कर्णवचश्श्रुत्वा कुन्ती दुःखात्प्रवेपती
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम्
कुन्ती-
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम्
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन
दत्तं तत्प्रतिजानिहि सङ्गरप्रतिमोचनम्
वैशम्पायनः-
अनामयं स्वस्ति चेति पृथाऽथो कर्णमब्रवीत्
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुस्सुखम्