वैशम्पायनः-
केशवस्य तु तद्वाक्यं कर्णश्श्रुत्वा हितं शुभम्
अब्रवीदभिसम्पूज्य कृष्णं तं मधुसूदनम्
कर्णः-
जानन्मां किं महाबाहो सम्मोहयितुमिच्छसि
योऽयं पृथिव्याः कार्त्स्न्येन विनाशस्समुपस्थितः
निमित्तं तत्र शकुनिरहं दुश्शासनस्तथा
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत्
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम्
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम्
राजानो राजपुत्राश्च दुर्योधनवशानुगाः
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन
निमित्तानि च घोराणि तथोत्पातास्सुदारुणाः
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे
शंसन्त इव वार्ष्णेय विविधा रोमहर्षणाः
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम्
कृत्वा चाङ्गारको वक्रं ज्योष्ठायां मधुसूदन
अनुराधां प्रार्थयते मैत्रं संशमयन्निव
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम्
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति
दिवश्चोल्काः पतन्त्येतास्सनिर्घातास्सकम्पनाः
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः
पानीयं यवसं चापि नाभिनन्दन्ति माधव
प्रादुर्भूतेषु चैतेषु भयमाहुरुपास्थितम्
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम्
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते
वाजिनां वारणानां च मनुष्याणां च केशव
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम्
अपसव्या मृगाश्चैव धार्तराष्ट्रस्य केशव
वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम्
मयूराः पुण्यशकुना हंससारसचातकाः
जीवञ्जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान्
गृध्राः कङ्का बकाश्श्येना यातुधानास्तथा वृकाः
मक्षिकाणां च सङ्घाता अनुधावन्ति कौरवान्
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्स्वनः
अनाहताः पाण्डवानां नदन्ति पटहाः किल
उदपानाश्च नर्दन्ति यथा गोवृषभा इव
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम्
मांसशोणितवर्षं च वृष्टं देवेन माधव
तथा गन्धर्वनगरं भानुमत्समुपस्थितम्
सप्राकारं सपरिघं सवप्रं चारुतोरणम्
कृष्णश्च परिधिस्तत्र भानुमावृत्य तिष्ठति
उदयास्तमये सन्ध्ये वेदयाने महद्भयम्
एकपादाक्षिचरणा नर्दन्तो घोरदर्शनाः
वाश्यन्ते पक्षिणो घोरं तत्पराभवलक्षणम्
शिवा च वाशते घोरं तत्पराभवलक्षणम्
कृष्णग्रीवाश्च शकुना रक्तपादा भयानकाः
सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम्
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम्
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा
आम्रपत्रप्रतीकाशा पश्चिमा मधुसूदन
उत्तरा शङ्खवर्णाभा दिशो वर्णा उदाहृताः
प्रदीप्ताश्च दिशस्सर्वा धार्तराष्ट्रस्य माधव
महद्भयं वेदयन्ति तस्मिन्नुत्पातदर्शने
सहस्रपादं प्रासादं स्वप्नान्ते तु युधिष्ठिरः
अधिरोहन्मया दृष्टस्सह भ्रातृभिरच्युत
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे च मधुसूदन
आसनानि च शुभ्राणि सर्वे ते शुक्लवाससः
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन
अस्थिसञ्चयमारूढश्चामितौजा यधिष्ठिरः
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम्
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम्
उच्चपर्वतमारूढो भीमकर्मा वृकोदरः
गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम्
क्षपयिष्यति नस्सर्वान्स सुव्यक्तं महारणे
विदितं मे हृषीकेश यतो धर्मस्ततो जयः
पाण्डरं गजमारूढो गाण्डीवी स धनञ्जयः
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्
यूयं सर्वे वधिष्यध्वं तत्र मे नास्ति संशयः
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान्
नकुलस्सहदेवश्च सात्यकिश्च महारथः
शुद्धकेयूरकण्ठास्तु शुक्लमाल्याम्बरावृताः
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम्
त्रय एते महामात्राः पाण्डरच्छत्रवाससः
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे माधव पाण्डवाः
धार्तराष्ट्रेषु सैन्येषु तान्विजानीहि केशव
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव कौरवाः
उष्ट्रप्रयुक्तमारूढौ भीष्मद्रोणौ जनार्दन
मया सार्धं महाबाहो धार्तराष्ट्रेण वै विभो
अगस्त्यकान्तां च दिशं प्रयातास्स्म जनार्दन
अचिरेणैव कालेन प्राप्स्यामो यमसादनम्
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम्
गाण्डिवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः
श्रीभगवान्-
उपस्थितविनाशेयं नूनमद्य वसुन्धरा
यथा हि मे वचः कर्ण नोपैति हृदयं तव
सर्वेषां तात भूतानां विनाशे प्रत्युपस्थिते
अनयो नयसङ्काशो हृदयान्नापसर्पति
कर्णः-
अपि त्वां कृष्ण पश्यामो जीवन्तोऽस्मान्महारणात्
समुत्तीर्णा महाबाहो वीरक्षयमहाह्रदात्
अथवा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम्
तत्रेदानीं समेष्यामः पुनस्सार्धं त्वयाऽनघ
वैशम्पायनः-
इत्युक्त्वा माधवं कर्णः परिष्वज्य निपीड्य तम्
विसर्जितः केशवेन रथोपस्थादवातरत्
ततस्स्वरथमास्थाय जाम्बूनदविभूषितम्
महात्मा वै निववृते राधेयो दीनमानसः
ततश्शीघ्रतरं प्रायात्केशवस्सहसात्यकिः
पुनरुच्चारयन्वाणीं याहि याहीति सात्यकिम्