माता-
नैव राज्ञऽऽदरः कार्यो जातु कस्याञ्चिदापदि
अथ चेदपि दीर्णस्स्यान्नैव वर्तेत दीर्णवत्
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम्
शत्रुनेके प्रपद्यन्ते प्रजहत्यपरे पुनः
अन्ये तु प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः
य एवात्यन्तसुहृदस्त एनं पर्युपासते
अशक्ता ये स्वस्तिकामा बद्धवत्सा इला इव
शोचन्तमनुशोचन्ति प्रमीतानिव बान्धवान्
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः
ये राष्ट्रमभिपद्यन्ते राज्ञि व्यसनमीयुषि
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव
विदधत्या समाश्वासमुक्तं तेजोविवृद्धये
यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्
कृत्वा सौम्यमिवात्मानं जयायोत्तिष्ठ सञ्जय
अस्ति नः कोशनिचयो महानविदितस्तव
तमहं वेद नान्यस्तमुपसम्पादयामि ते
सन्ति नैकशता भूयस्सुहृदस्तव सञ्जय
सुखदुःखसहा वीर प्रियार्हा ह्यनिवर्तिनः
तादृशा हि सहायाश्चेत्पुरुषस्य बुभूषतः
इष्टं न दुष्करं किञ्चित्सचिवैश्शत्रुकर्शन
पुत्रः-
कस्य त्वीदृशकं वाक्यं श्रुत्वाऽपि स्वल्पचेतसः
तमो न व्यपहन्येत विचित्रार्थपदाक्षरम्
वचनं तु मया धार्यं स्मर्तव्यं च रणे मया
यस्य मे भवती नेत्री भविष्यद्भूतिदर्शिनी
अहं हि वचनं त्वत्तश्शुश्रूषुरपरापरम्
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्
उद्यच्छाम्येष शत्रूणां नियमार्थं जायय च
कुन्ती-
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः
तच्चकार तथा सर्वं यथावदनुशासनम्
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम्
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम्
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा
महीं विजयते क्षिप्रं श्रुत्वा शत्रून्प्रमर्दति
इदं पुंसवनं चैव वीरसञ्जननं च
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते
विद्याशूरं तपश्शूरं दानशूरं तपस्विनम्
ब्राह्म्या श्रिया दीप्यमानं साधुवादेन सम्मतम्
स्वर्चिष्मन्तं बलोपेतं महाभागं महारथम्
धृतिमन्तमनाधृष्यं जेतारमपराजितम्
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्
ईदृशं क्षत्रिया सूते वीरं सत्यपराक्रमम्