सञ्जयः-
कृष्णायसस्य बत ते संहत्य हृदयं कृतम्
मम मातस्त्वकरुणे वैरप्रज्ञेऽत्यमर्षणे
अहो क्षत्रसमाचारो यत्र मामितरं यथा
नियोजयसि युद्धाय परमातेव मां तथा
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम्
किं नु ते मामपश्यन्त्याः पृथिव्याऽपि च सर्वया
किमाभरणकृत्येन किं भोगैर्जीवितेन वा
मयि वा सङ्गरहते प्रियपुत्रे विशेषतः
विदुला-
सर्वारम्भा हि विदुषां तात धर्मार्थकारणात्
तावेवाभिसमीक्ष्याहं सञ्जय त्वामचूचुदम्
सुसंवीक्ष्यः क्रमोपेतो मुख्यः कालोऽयमागतः
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय
परवात्सल्यमेवैतन्निस्सामर्थ्यमहेतुकम्
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम्
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः
धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन
दैवमानुषयुक्तेन सद्भिराचरितेन च
यो ह्येवमविनीतेन रमते पुत्र नप्तृणा
अनुत्थानवता चापि दुर्विनीतेन दुर्धिया
रमते यस्तु पुत्रेण मोघं तस्य प्रजाफलम्
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः
युद्धाय क्षत्रियस्सृष्टस्सञ्जयेह जयाय च
क्रूराय कर्मणे नित्यं प्रजानां परिपालने
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम्
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्
यदमित्रान्वशे कृत्वा क्षत्रियस्सुखमेधते
मन्युना दह्यमानेन पुरुषेण तपस्विना
निकृतेनेह बहुशश्शत्रून्प्रति जिगीषता
आत्मानं वा परित्यज्य शत्रुं वा विनिपात्य च
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत्
इह प्राज्ञो हि पुरुषस्स्वल्पमप्रियमिच्छति
यस्यानल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम्
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम्
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम्
पुत्रः-
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः
कारुण्यमेव सन्दृश्यं भूत्वेह जडमूकवत्
माता-
अतो मे भूयसी नन्दिर्यद्येवमनुपश्यसि
चोद्यं मां चोदयस्वैतद्भृशं वै चोदयामि ते
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्
अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते
पुत्रः-
अकोशस्यासहायस्य कुतो वा विजयो मम
इत्यवस्थां विदित्वैनामात्मनाऽऽत्मनि दारुणाम्
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः
ईदृशं भवती कञ्चिदुपायमनुपश्यति
तं मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते
करिष्यामीह तत्सर्वं यथावदनुशासनम्
माता-
पुत्र नात्माऽवमन्तव्यः पूर्वाभिरसमृद्धिभिः
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे
अमर्षेणैव चाप्यर्था आरब्धव्यास्त्वबालिशैः
सर्वेषां कर्मणां तात फले नित्यमनित्यता
अनित्यमिति जानन्तो भवन्ति न भवन्ति च
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते
ऐकगुण्यमनीहायामभावः कर्मणां फलम्
अथ द्वैगुण्यमीहायां फलं भवति वा न वा
यस्य प्रागेव विदिता सर्वार्थानामनित्यता
नुदेद्वृद्ध्यसमृद्धी स प्रतिकूले नृपात्मज
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु
भविष्यतीत्येव मनः कृत्वा सततमव्यथः
मङ्गलानि पुरस्कृत्य ब्राह्मणांश्चेश्वरैस्सह
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च
अनुदर्शितरूपोऽसि पश्यामि कुलपौरुषम्
पुरुषार्थमभिप्रेतं ममाहर्तुमिहार्हसि
क्रुद्धाँल्लुब्धान्परिक्षीणानवलिप्तान्विमानितान्
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्
महावेग इवोद्धूतो मातरिश्वा बलाहकान्
येषामग्रप्रदायी स्याः कल्पोत्थायी प्रियंवदः
ते त्वा प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम्
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम्
तदैवास्मादुद्विजेत सर्पाद्वेश्मगतादिव
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति
निर्वादादास्पदं लब्धा धनवृद्धिर्भविष्यति
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च
स्खलितार्थं पुनस्तात सन्त्यजन्ति च बान्धवाः
नह्यस्मिन्नाश्रयन्ते च जुगुप्सन्ते च तादृशम्
शत्रुं कृत्वा यस्सहायं विश्वासमुपगच्छति
स न सम्भाव्यमेवैतद्यद्राज्यं प्राप्नुयान्महत्