वैशम्पायनः-
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
श्रीभगवान्-
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि
स्थिरो भव सहामात्यो विमर्दो भविता महान्
यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः
पाण्डवेष्विति तत्सर्वं निबोध त्वं नराधिप
श्रिया सन्तप्यमानेन पाण्डवानां महात्मनाम्
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत
कथं च ज्ञातयस्तात श्रेयांसस्साधुसम्मताः
तथा न्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः
अक्षद्यूतं महाप्रज्ञ सतां मतिविनाशनम्
असतां तत्र जायन्ते भेदाश्च व्यसनानि च
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम्
असमीक्ष्य सदाचारान्सार्धं पापानुबन्धनैः
कश्चान्यो ज्ञातिदारान्वै विप्रकर्तृं तथाऽर्हति
आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया
कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया
जानन्ति कुरवस्सर्वे यथोक्ताः कुरुसंसदि
दुश्शासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु
स्वेषु बन्धुषु कस्साधुश्चरेदेवमसाम्प्रतम्
नृशंसानामनार्याणां तथा परुषभाषणम्
कर्णदुश्शासनाभ्यां च त्वया च बहुशः कृतम्
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते
आस्थितः परमो यत्नो न समृद्धं च तत्तव
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने
विषेण बन्धैस्सर्पैश्च घातिताः पाण्डवास्त्वया
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव
एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत्
स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन
एवम्बुद्धिः पाण्डवेषु मिथ्यावृत्तस्सदा भवान्
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु
यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्सति
तच्च पाप प्रजातोऽसि भ्रष्टैश्वर्यो निपातितः
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्
मिथ्यावृत्तिरनार्यस्सन्नद्य विप्रतिपद्यसे
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च
शाम्येति मुहुरुक्तोसि न च शाम्यसि पार्थिव
शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात्
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया
वैशम्पायनः-
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम्
दुश्शासन इदं वाक्यमब्रवीत्करुसंसदि
दुश्शासनः-
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते
वैशम्पायनः-
भ्रातुरेतद्वचश्श्रुत्वा धार्तराष्ट्रस्सुयोधनः
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन्
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम्
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम्
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः
अशिष्टवदमर्यादो मानी मान्यावमानिता
ते प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्
अनुजग्मुस्सहामात्या राजानश्चापि सर्वशः
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिस्सह
दुर्योधनमभिप्रेक्ष्य भीष्मश्शान्तनवोऽब्रवीत्
भीष्मः-
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित्
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः
कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन
सर्वे ह्यनुसृता मोहात्पार्थिवास्सह मन्त्रिभिः
वैशम्पायनः-
भीष्मस्याथ वचश्श्रुत्वा दाशार्हः पुष्करेक्षणः
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान्
श्रीभगवान्-
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः
प्रसह्य मन्दमैश्वर्ये न नियच्छन्ति यन्नृपम्
तत्र कार्यमहं मन्ये कालप्राप्तमरिन्दमाः
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं श्रृणुतानघाः
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः
भवतामानुकूल्येन यदि रोचेत भारताः
भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान्
जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः
उग्रसेनसुतः कंसः परित्यक्तस्स बान्धवैः
ज्ञातीनां हितकामेन मया शस्तो महामृधे
आहुकः पुनरस्माभिर्ज्ञातिभिश्चाभिसत्कृतः
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः
सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत
अब्रवीत्तु तदा देवो भगवाँल्लोकभावनः
प्रजापतिः-
पराभविष्यन्त्यसुरा दैतेया दानवैस्सह
आदित्या वसवो रुद्रा भविष्यन्ति दिवौसकः
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः
अस्मिन्युद्धे सुसंयत्ता भविष्यन्ति परस्परम्
श्रीभगवान्-
वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति
अस्य नाशेन महतो लोकस्य च परन्तप
इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः
प्रजापतिः-
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान्
श्रीभगवान्-
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान्
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः
वरुणस्सागरे यत्तो नित्यं रक्षति दानवान्
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम्
बद्ध्वा दुश्शासनं चापि पाण्डवेभ्यः प्रयच्छत
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
राजन्दुर्योधनं बद्ध्वा ततस्संशाम्य पाण्डवैः
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ