वैशम्पायनः-
ततश्शान्तनवो भीष्मो दुर्योधनमरिन्दमम्
केशवस्य वचश्श्रुत्वा प्रोवाच भरतर्षभ
भीष्मः-
कृष्णेन वाक्यमुक्तोऽसि सृहृदां शममिच्छता
अन्वपद्यस्व तत्तात मा मन्युवशमन्वगाः
अकृत्वा वचनं तस्य केशवस्य महात्मनः
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि
धर्म्यमर्थ्यं महाबाहुराह त्वां तात केशवः
तदर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः
ज्वलितां त्वमिमां लक्ष्मीं भारतीं सर्वराजसु
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि
आत्मानं च सहामात्यं सपुत्रभ्रातृबान्धवम्
अहमित्यनया बुद्ध्या जीविताद्भ्रंशयिष्यसि
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत्
पितुश्च भारतश्रेष्ठ विदुरस्य च धीमतः
मा कुलघ्नः कुपुरुषो दुर्मतिः कापथं गमः
मातरं पितरं चैव वृद्धौ शोकाय मा ददाः
वैशम्पायनः-
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः
अमर्षवशमापन्नं निश्श्वसन्तं पुनः पुनः
द्रोणः-
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः
तथा भीष्मश्शान्तनवस्तज्जुषस्व नराधिप
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ
आहतुस्त्वां हितं वाक्यं तदादत्स्व नराधिप
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः
मा वचो लघुबुद्धीनां समास्थास्त्वं परन्तप
माधवं बुद्धिमोहेन माऽवमंस्थाः परन्तप
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित्
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे
मा नीनशः प्रजास्सर्वाः पुत्रान्भ्रातॄंस्तथैव च
वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तान्
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत
यथोक्तं जामदग्न्येन भूयानेष ततोऽर्जुनः
कृष्णो हि देवकीपुत्रो देवैरपि सुदुस्सहः
किं ते मुखप्रियेणेह प्रोक्तेन भरतर्षभ
एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम
वैशम्पायनः-
तस्मिन्वाक्यान्तरे वाक्यं क्षत्ताऽपि विदुरोऽब्रवीत्
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम्
विदुरः-
दुर्योधन न शोचामि त्वामहं भरतर्षभ
इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते
यावनाथौ भविष्येते त्वया नाथेन दुर्हृदा
हतमित्रौ हतामात्यौ लूनपक्षाविवाण्डजौ
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम्
वैशम्पायनः-
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत
आसीनं भ्रातृभिस्सार्धं राजभिः परिवारितम्
धृतराष्ट्रः-
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम्
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा
इष्टान्सर्वानभिप्रायान्प्राप्स्यामस्सर्वराजसु
सुसंहतः केशवेन तात गच्छ युधिष्ठिरम्
चर स्वस्त्ययनं कृत्स्नं भरतानामनामयम्
वासुदेवेन तीर्थेन तात गच्छस्व सङ्गतिम्
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः
शमं चेद्याचमानं त्वां प्रत्याख्यास्यसि केशवम्
त्वदर्थमभिजल्पन्तं न तस्यास्ति पराभवः