धृतराष्ट्रः-
वैशम्पायनः-
भगवन्नेवमेवैतद्यथा वदसि नारद
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम्
एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत
धृतराष्ट्रः-
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम्
न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम
न श्रृणोति महाबाहो वचनं साधु भाषितम्
गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः
अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम्
स त्वं पापमतिं क्रूरं पापचित्तमचेतनम्
अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम्
सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन
वैशम्पायनः-
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम्
अब्रवीन्मधुरां वाचं सूक्ष्मधर्मार्थतत्त्ववित्
श्रीभगवान्-
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम
सर्मर्थं ते विशेषेण सानुबन्धस्य भारत
महाप्रज्ञकुले जातस्साध्वेतत्कर्तुमर्हसि
श्रुतवृत्तोपसम्पन्नस्सर्वैस्समुदितो गुणैः
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः
त एतदीदृशं कुर्युर्यथा त्वं तात वर्तसे
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम्
असतां विपरीता तु लक्ष्यते भरतर्षभ
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान्
अनेकशस्त्वन्निमित्तमयशस्यं च भारत
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे
प्राज्ञैश्शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः
सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः
पितामहस्य द्रोणस्य विदुरस्य महामतेः
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा
ह्रीमानसि कुले जातश्श्रुतवानानृशंस्यवान्
तिष्ठ तात पितुश्शास्त्रे मातुश्च भरतर्षभ
एतच्छ्रेयो हि तन्मन्ये पिता यच्छास्ति भारत
उक्तमापद्गतः पूर्वं पितुस्स्मरसि शासनम्
रोचते ते पितुस्तात पाण्डवैस्सह सङ्गमः
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम्
श्रुत्वा यस्सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते
विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम्
यस्तु निश्श्रेयसं वाक्यं मोहान्न प्रतिपद्यते
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते
यस्तु न्निश्श्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते
आत्मनो मतमुत्सृज्य स लोके सुखमेधते
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते
शृणोति प्रतिकूलानि द्विषतां वशमेति सः
सतां मतमतिक्रम्य योऽसतां वर्तते मते
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते
स घोरामापदं प्राप्य नोत्तारमधिगच्छति
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम्
परान्वृणीते स्वान्द्वेष्टि तं गौस्त्यजति भारत
स त्वं विरुद्ध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान्
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः
मिथ्योपचरितास्तात जन्मप्रभृति पाण्डवाः
त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः
त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः
त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ
धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासम्भवे नराः
पृथक्च विनिविष्टानां धर्मं धीरोऽनुरुध्यते
मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते
इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः
कामार्थावनुपायेन लिप्समानो विनश्यति
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत्
न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशाम्पते
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते
स त्वं तातानुपायेन लिप्ससे भरतर्षभ
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु
आत्मानं तक्षति ह्येष वनं परशुना यथा
यस्सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते
अमित्रो नातिकर्तव्यः नातिदेयः कदाचन
जीवितं ह्यपि दुःखार्तास्सन्त्यजन्ति कदाचन
न सम्पन्नस्य मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम्
अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः
त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत
अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान्
अमर्षवशमापन्नो न किञ्चिद्बुद्ध्यते नरः
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत
श्रेयस्ते दुर्जनात्तात पाण्डवैस्सह सङ्गतम्
तैर्हि सम्प्रीपमाणस्त्वं परान्कामानवाप्स्यसि
पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः
दुश्शासने दुर्विषहे कर्णेऽथापि च सौबले
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा
विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत
न हीमे सर्वराजानः पर्याप्तास्सहितास्त्वया
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे
इदं सन्निहितं तात समग्रं पार्थिवं बलम्
अयं भीष्मस्तथा द्रोणः कर्णश्चापि तथा कृपः
भूरिश्रवास्सौमदत्तिरश्वत्थामा जयद्रथः
अशक्तास्सर्व एवैते प्रतियोद्धुं धनञ्जयम्
अजेयो ह्यर्जुनः क्रुद्धस्सर्वैरपि सुरासुरैः
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आदधाः
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान्
किं ते जनक्षयेणेह कृतेन भरतर्षभ
यस्मिञ्जिते जितं ते स्यात्पुमानेकस्स दृश्यतां
यस्य देवान्सगन्धर्वान्सयक्षासुरपन्नगान्
अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः
तथा विराटनगरे श्रूयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम्
आशंससीह समरे वीरमर्जुनमूर्जितम्
अद्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति
युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत्
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्सम्बन्धिबान्धवान्
त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम्
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः
महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम्
मा तात श्रियमायान्तीमवमंस्थास्समुद्यताम्
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि
पाण्डवैस्संशमं कृत्वा कृत्वा च सुहृदां वचः
सम्प्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि