नारदः-
इयं भोगवती नाम पुरी वासुकिपालिता
यादृशी देवराजस्य पुरी वर्याऽमरावती
एष शेषस्स्थितो नागो येनेयं धार्यते सदा
तपसा लोकमुख्येन प्रभावमहिता मही
श्वेतोच्चयनिभाकारो नानाविधविभूषणः
सहस्रं धारयन्मूर्ध्ना ज्वालाजिह्वो महाबलः
इह नानाविधाकारा नानाविधविभूषणाः
काश्यपस्य सुता नागा निवसन्ति गतव्यथाः
मणिस्वस्तिकवज्राङ्काः कमण्डलुकलक्षणाः
सहस्रसङ्ख्या बलिनस्सर्वे रौद्रास्स्वभावतः
सहस्रशिरसः केचित्केचित्पञ्चशताननाः
शतशीर्षास्तथा केचित्केचित्रिशिरसोऽपि च
त्रिपञ्चशिरसः केचित्केचित्सप्तसुखास्तथा
महाबला महाकायाः पन्नगाभोगभोगिनः
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
नागानामेकवंशानां यथाश्रेष्ठं तु मे श्रुणु
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ
बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा
आर्यको नन्दकश्चैव तथा शलकपोतकौ
कैलासकः पिञ्जरको नागश्चैरावतस्तथा
सुदामनो दधिमुखश्शङ्खो नन्दोपनन्दकौ
आप्तः कोटरकश्चैव शिखण्डी निष्ठुरस्तथा
तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः
करवीरः पीठरकस्संवृत्तो वृत्त एव च
पिण्डारो बिल्वपत्रश्च मूषिकादश्शिरीषकः
दिलीपश्शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः
कौरव्यो धृतराष्ट्रश्च कुहकः कुशकस्तथा
विरजा धारणश्चैव सुबाहुर्मुखरो जयः
बधिरश्च विकुण्डश्च विरथस्सुरथस्तथा
एते चान्ये च बहवः कश्यपस्यात्मजास्स्मृताः
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः
कण्वः-
मातलिस्त्वेकमव्यग्रस्सततं सन्निरीक्ष्य वै
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत्
मातलिः-
स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः
कः पिता जननी चास्य कतमस्यैष भोगिनः
वंशस्य कस्यैष महान्केतुभूत इव स्थितः
प्रणिधानेन धैर्येण रूपेण वयसा च मे
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः
कण्वः-
मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्
निवेदयामास तदा माहात्म्यं जन्म कर्म च
नारदः-
ऐरावतकुले जातस्सुमुखो नाम नागराट्
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च
कण्वः-
एतस्य हि पिता नागश्चिकुरो नाम मातले
नचिराद्वैनतेयेन पञ्चत्वमुपपादितः
ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः
मातलिः-
एष मे रुचितस्तात जामाता भुजगोत्तमः
क्रियतामत्र यत्नो हि प्रीतिमानस्म्यनेन वै
अस्य नागपतेर्दातुं प्रियां दुहितरं मुने