नारदः-
अयं लोकस्सुपर्णानां पक्षिणां पन्नगाशिनाम्
विक्रमे गमने भारे नैषामस्ति परिश्रमः
वैनतेयसुतैस्सूत पङ्भिस्ततमिदं कुलम्
सुमुखेन सुदाम्ना च सुनेत्रेण सुवर्चसा
सुरुचा पक्षिराजेन सुबलेन च मातले
वर्धितानि प्रसृत्या वै विनाताकुलकर्तृभिः
पक्षिराजाभिजात्यानां सहस्राणि शतानि च
कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः
सर्वे ह्येते श्रिया युक्तास्सर्वे श्रीवत्सलक्षणाः
सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत
कर्मणा क्षत्रिया ह्येते निर्घृणा भोगिभोजिनः
ज्ञातिसङ्क्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै
नामानि चैषां वक्ष्यामि यथा प्राधान्यतश्श्रृणु
मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम्
दैवतं विष्णुरेतेषां विष्णुरेव परायणम्
हृदि चैषां सदा विष्णुर्विष्णुरेव गतिस्तथा
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः
अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली
काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः
वातवेगो निशाचक्षुर्निमेषोऽनिमिषस्तथा
त्रिरावस्सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा
दैत्यद्वीपस्तपोद्वीपस्सारसः पद्मकेतनः
सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः
मेघहृत्कुमुदो दक्षस्सर्पान्तस्सोमभोजनः
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः
विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च
मालयो मातरिश्वा च दिवाकरनिशाकरौ
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः
प्राधान्यतस्ते यशसा कीर्तिताः पक्षिणश्च ये
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले
तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे