भीमः-
यथायथैव शान्तिस्स्यात्कुरूणां मधुसूदन
तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः
अमर्षी नित्यसंरब्धश्श्रेयोद्वेषी महामनाः
नोग्रं दुर्योधनो वाच्यस्साम्नैवैनं समाचरेः
प्रकृत्या पापसत्वश्च तुल्यचेताश्च दस्युभिः
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्
तादृशेन शमः कृष्ण मन्ये परमदुष्करः
सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च
स मन्युवशमापन्नस्स्वभावं दुष्टमास्थितः
स्वभावात्पापमभ्येति तृणैश्छन्न इवोरगः
दुर्योधनो हृषीकेश सर्वथा विदितस्तव
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः
पुरा प्रसन्नाः कुरवस्सहपुत्रास्तथा वयम्
इन्द्रज्येष्ठा इवाभूम मोदमानास्सबान्धवाः
दुर्योधनस्य क्रोधस्तु भरतान्मधुसूदन
धक्ष्यते शिशिरापाये वनानीव हुताशनः
अष्टादशेमे राजानः प्रख्याता मधुसूदन
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान्
असुराणां समृद्धानां ज्वलतामिव तेजसा
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत
हैहयानामुदावर्तो नीपानां जनमेजयः
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः
अजबिन्दुस्सुवीराणां सुराष्ट्राणां कुशर्द्धिकः
अर्कजश्च बलीहानां चीनानां धौतमूलकः
हयग्रीवो विदेहानां वरयुश्च महौजसाम्
बाहुस्सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः
सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः
धारणश्चन्द्रवत्सानां करन्धानां विगाहनः
शमश्च नन्दिवेगानामित्येते कुलपांसनाः
युगान्ते कृष्ण सम्भूताः कुलेषु पुरुषाधमाः
अप्ययं नः कुरूणां स्याद्युगान्ते कालसम्भृतः
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः
तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम्
कामानुबद्धं बहुलं नोग्रमुग्रपराक्रम
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः
नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन्
अप्युदासीनवृत्तिस्स्याद्यथा नः कुरुभिस्सह
वासुदेव तथा कार्यं न कुरूननयस्स्पृशेत्
वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्
अहमेतद्ब्रवीम्येवं राजा चैव प्रशाम्यति
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने