श्रीभगवानुवाच
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः
तव धर्माश्रिता बुद्धिस्तेषां वैरान्विता मतिः
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत्
न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशाम्पते
आहुराश्रमिणस्सर्वे यद्भैक्षं क्षत्रियश्चरेत्
जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टस्सनातनः
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर
विक्रमस्व महाबाहो जहि शत्रूनरिन्दम
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशाम्पते
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि
तावदेते हरिष्यन्ति तव राज्यमरिन्दम
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्
अलं कर्तुं धार्तराष्ट्रस्तव काममरिन्दम
एतदेव निमित्तं ते धार्तराष्ट्रो यथा त्वयि
नान्वतप्यत कोऽप्येनं तव कृत्वाऽपि दुष्करम्
पितामहस्य द्रोणस्य विदुरस्य च धीमतः
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम्
यत्त्वामुपधिना राजं द्यूतेनावञ्चित्तदा
न चापत्रपते तेन नृशंसस्स्वेन कर्मणा
तथाशीलसमाचरे राजन्मा प्रणयं कृथाः
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत
वाग्भिस्त्वप्रतिरूपाभिरतुदंस्त्वां सहानुजम्
श्लाघमानः प्रहृष्टस्सन्भ्रातृभिस्सह भाषते
एतावत्पाण्डवानां हि नास्ति किञ्चिदिह स्वकम्
नामधेयं च गोत्रं च तथाऽप्येषां तु शिष्यते
कालेन महता चैषां भविष्यति पराभवः
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः
दुश्शासनेन पापेन तदा दुःखे प्रवर्तिते
अनाथवत्तदा देवी द्रौपदी सुदुरात्मना
आकृष्टकेशा रुदती सभायां राजसंसदि
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः
भवता वारितास्सर्वे भ्रातरो भीमविक्रमाः
धर्मपाशनिबद्धाश्च न किञ्चित्प्रतिपेदिरे
एताश्चान्याश्च परुषा वाचस्संसदि चेरयन्
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम्
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा
नचैनमभ्यनन्दंस्ते राजानो ब्राह्मणैस्सह
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः
कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन
महागुणो वधो राजन्न तु निन्दा कुजीविनः
तदैव निहतो राजन्यदैव निरपत्रपः
निन्दितश्च महाराज पृथिव्यां सर्वराजभिः
ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम्
प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः
वध्यस्सर्प इवानार्यस्सर्वलोकस्य दुर्मतिः
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सथाः
सर्वथा तु मतं चैतद्रोचते च ममानघ
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान्
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्
निशम्य पार्थिवास्सर्वे नानाजनपदेश्वराः
त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि
वृद्धबालानुपादाय चातुर्वर्ण्ये समागते
धर्मं चेद्याचमानस्त्वं धर्मं तत्र न लप्स्यसे
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवम्
तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते
हते दुर्योधने राजन्यदन्यत्क्रियतामिति
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन्
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम्
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम्
निशम्य विनिवर्तिष्ये जयाय तव भारत
सर्वथा युद्धमेवाहमाशंसामि परैस्सह
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे
मृगाश्शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु
घोराणि रूपाणि तथैव चाग्निर्वर्णान्बहून्पुष्यति घोररूपान्
मनुष्यलोकक्षयकृत्सुघोरो नो चेदनुप्राप्त इहान्तकस्स्यात्
शस्त्राणि यन्त्रं कवचान्रथांश्च नागान्ध्वजांश्च प्रतिपादयस्व
योधाश्च सर्वे कृतनिश्चयास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः
साङ्ग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र
दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथञ्चित्
यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम्