धृतराष्ट्रः-
पृच्छामि त्वां सञ्जय राजमध्ये यदब्रवीद्वाक्यमदीनसत्वः
जनार्दनस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा
सञ्जयः-
आगुल्फेभ्योऽभिसंवीतस्सर्वतोऽहं कृताञ्जलिः
शुद्धान्तं प्राविशं राजन्नाख्यातो नरसिंहयोः
न चाभिमन्युर्न यमौ तं देशमभिजग्मतुः
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी
उभौ मध्वासवक्षीबौ वरचन्दनरूषितौ
स्त्रग्विणौ वरवस्त्राङ्गौ वराभरणभूषितौ
नैकरत्नविचित्रं च काञ्चनं च वरासनम्
नानास्तरणसंस्तीर्णं यत्रास्तां तौ नरर्षभौ
सत्याङ्कमुपधानं तु कृत्वा शेते जनार्दनः
अर्जुनाङ्कगतौ पादौ केशवस्योपलक्षये
अर्जुनस्य च कृष्णायाश्शुभायाश्चाङ्कगावुभौ
काञ्चनं पादपीठं तु पार्थो वै प्रादिशन्मुदा
दासीभ्यामाहृतं मह्यं स्पृष्ट्वा भूमावुपाविशम्
ऊर्ध्वरेखाङ्कितौ पादौ पार्थस्य शुभलक्षणौ
पादपीठादपहृतौ धारयेतां वरस्त्रियौ
न नूनं कल्मषं किञ्चिन्मम कर्मसु विद्यते
स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम्
विस्मयो मे महानासीदास्रं मे बहुसङ्गतम्
हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ
श्यामौ बृहन्तौ तरुणौ नागाविव समुच्छ्रितौ
एकशय्यागतौ दृष्ट्वा भयं मे महदाविशत्
ततो ह्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ
सङ्कल्पो धर्मराजस्य नानवाप्योऽस्ति कश्चन
निदेशगाविमौ यस्य नरनारायणावुभौ
सत्कृतश्चान्नपानाभ्यामहं वै लब्धसत्क्रियः
अञ्जलिं मूर्ध्नि सन्धाय सन्देशं चाभ्यचोदयम्
धनुर्धरोचितेनाथ पाणिनैकं सलक्षणम्
पादमानाययत्पार्थः केशवस्य यशस्विनः
इन्द्रकेतुरिवोत्थाय दिव्याभरणभूषितः
इन्द्रवीर्योपमः कृष्णस्संविष्टो मां ह्यभाषत
स वाचं वदतां श्रेष्ठ आददे वचनक्षमाम्
दीपनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम्
बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः
मतिमान्मतिमास्थाय केशवस्सन्दधे वचः
वचनं वचनज्ञस्य शिक्षाक्षरसमन्वितम्
मनःप्रह्लादमश्रौषं पश्चाद्धृदयतापनम्
श्रीभगवान्-
सञ्जयैतद्वचो ब्रूयाः प्राप्य क्षत्रियसंसदम्
शृण्वतः कुरुवृद्धस्य आचार्यस्य च धीमतः
अर्थांस्त्यजत पार्थेषु सुखमाप्नुत कामजम्
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये
यजध्वं विविधैर्यज्ञैर्दक्षिणाश्च प्रयच्छत
पुत्रैर्दारैश्च मोदध्वमागतं वो महद्भयम्
गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम्
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति
तेजोमयं दुराधर्षं बिभ्रता गाण्डिवं धनुः
मद्द्वितीयेन पार्थेन वैरं वः प्रत्युपस्थितम्
सञ्जयः-
कृष्णस्यैतद्वचश्श्रुत्वा भयं मे महदाविशत्
तव पुत्रस्य लोभं च वर्धमानं प्रपश्यतः
सोऽयमिन्द्रसमौ वीरौ तौ मन्दो नावबुध्यते
भीष्मद्रोणाश्रयाच्चैव कर्णस्य च विकत्थनात्