वैशम्पायनः-
ततो राजा धृतराष्ट्रो मनीषी सम्पूज्य वाक्यं विदुरेरितं तत्
सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन्
धृतराष्ट्रः-
सनत्सुजात यदिमं शृणोमि मृत्युर्हि नास्तीति तवोपदेशम्
देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम्
सनत्सुजातः-
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः
उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युस्सम्मतो यः कवीनाम्
प्रमादं वै मृत्युमहं ब्रवीमि सदाऽप्रमादममृतत्वं ब्रवीमि
प्रमादाद्वा असुराः पराभवन्नप्रमादाद्ब्रह्मभूतास्सुराश्च
न वै मृत्युर्व्याघ्र इवात्ति जन्तून्नप्यस्य रूपमुपलभ्यते हि
यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावासममृतं ब्रह्मचर्यम्
पितृलोके राज्यमनुशास्ति देवश्शिवश्शिवानामशिवोऽशिवानाम्
अस्यादेष निस्सरते नराणां क्रोधः प्रमादो मोहरूपश्च मृत्युः
अहङ्गतेनैव चरन्विमार्गान्न चात्मनो योगमुपैति कश्चित्
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति
ततस्तं देवा अनुपरिप्लवन्ते अतो मृत्युर्मरणादभ्युपैति
कर्मोदये कर्मफलानुरागास्तत्रानुयान्ति न तरन्ति मृत्युम्
सदर्थयोगानवगमात्समन्तात्प्रवर्तते भोगयोगेन देही
तद्वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगेऽस्य गतिर्हि नित्या
मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान्समस्तान्
अभिध्या वै प्रथमं हन्ति चैनं कामक्रोधौ गृह्य चैनं तु पश्चात्
एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम्
योऽभिध्यायन्नुत्पतिष्णन्निहन्यादनादरेणाप्रतिबुध्यमानः
स वै मृत्युं मृत्युरिवात्ति भूत्वा एवं विद्वान्योऽभिहन्तीह कामान्
कामानुसारी पुरुषः कामाननु विनश्यति
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः
देहोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते
गृध्यन्त एव धावन्ति गच्छन्तश्श्वभ्रमुन्मुखाः
अमूढवृत्तेः पुरुषस्येह कुर्यात्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः
अमन्यमानः क्षत्रिय कश्चिदन्यं नाधीयते तार्ण इवास्य व्याघ्रः
क्रोधाल्लोभान्मोहभयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः
एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः
विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः
धृतराष्ट्रः-
यानेवाहुरिज्यया साधुलोकान्द्विजातीनां पुण्यतमान्सनातनान्
तेषां परार्थं कथयन्तीह वेदा नैतद्विद्वानेति कथं नु कर्म
सनत्सुजातः-
एवं ह्यविद्वान्परियाति तत्र तथाऽर्थजातं च वदन्ति वेदाः
स नेहायाति परं परात्मा प्रयाति मार्गेण निहन्त्यमार्गान्
धृतराष्ट्रः-
कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेण
किं वास्य कार्यमथवा सुखं च तन्मे विद्वन्ब्रूहि सर्वं यथावत्
सनत्सुजातः-
दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः
तथाऽस्य नाधिक्यमपैति किञ्चिदनादियोगेन भवन्ति पुंसः
यदेतदद्वा भगवान्स नित्यो विकारयोगेन करोति विश्वम्
तथा च तच्छक्तिरिति स्म मन्यते तथार्थयोगेन भवन्ति वेदाः
धृतराष्ट्रः-
यस्माद्धर्मान्नाचरन्तीह केचित्तथा धर्मान्केचिदिहाचरन्ति
धर्मः पापेन प्रतिहन्यते वा उताहो धर्मः प्रतिहन्ति पापम्
सनत्सुजातः-
तस्मिन्स्थितो वाऽप्युभयं हि नित्यं ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम्
अतोऽन्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम्
गत्वोभयं कर्मणा भुज्यतेऽस्थिरं शुभस्य पापस्य स चापि कर्मणा
धर्मेण पापं प्रणुदतीह विद्वान्धर्मो बलीयानिति तत्र विद्धि
धृतराष्ट्रः-
यानिहाहुस्स्वस्य धर्मस्य लोकान्द्विजातीनां पुण्यकृतां सनातनान्
तेषां क्रमान्कथय ततोऽपि चान्यान्नेतद्विद्वन्वेत्तुमिच्छामि कर्म
सनत्सुजातः-
येषां धर्मेषु विस्पर्धा बले बलवतामिव
ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम्
येषां धर्मे च न स्पर्धा तेषां तज्ज्ञानसाधनम्
ते ब्राह्मणा इतो मुक्तास्स्वर्गं यान्ति त्रिविष्टपम्
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम्
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम्
अन्नपानं च ब्राह्मणस्तज्जीवोन्नानुसञ्ज्वरेत्
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः
यो वाऽकथयमानस्य ह्यात्मानं नानुसञ्ज्वरेत्
ब्रह्मस्वं नोपहन्याद्वा तदन्नं सम्मतं सताम्
ये यथा वान्तमश्नाति बाला नित्यमभूतये
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपभोजनात्
नित्यमज्ञातचर्या म इति मन्येत ब्राह्मणः
ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन
कोह्येवमन्तरात्मानं ब्राह्मणो मन्तुमर्हति
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम्
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते
किं तेन न कृतं पापं चोरेणात्मापहारिणा
अश्रान्तस्स्यादनादाता सम्मतो निरुपद्रवः
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम्
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन
न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम्
यमप्रयतमानं तु मानयन्ति समानितः
न मान्यमानो मन्येत नावमानेऽनुसञ्ज्वरेत्
लोकस्वभाववृत्तिर्हि निमेषोन्मेषवत्सदा
विद्वांसो मानयन्तीह इति मन्येत मानितः
अधर्मविदुषो मूढा लोकेशास्त्रविवर्जिताः
न मान्यं मानयिष्यन्ति एवं मन्येदमानितः
न वै मानं च मौनं च सहितौ चरतस्सदा
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय
द्वाराणि तस्याः प्रवदन्ति सन्तो बहुप्रकाराणि दुराचराणि
सत्यार्जवे ह्रीर्दमशौचविद्याष्षण्मानमोहप्रतिबन्धनानि