धृतराष्ट्रः-
अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा
धात्रा तु दिष्टस्य वशे कृतोऽहं तस्माद्वद त्वं श्रवणे धृतोऽहम्
विदुरः-
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्
लभते बुद्ध्यवज्ञानमवमानं च भारत
प्रियो भवति दानेन प्रियवादेन चापरः
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह
उक्तं मया जातमात्रेऽपि राजन्दुर्योधनं त्यज पुत्रं त्वमेकम्
तस्य त्यागात्पुत्रशतस्य वृद्धिरस्यात्यागात्पुत्रशतस्य नाशः
न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्
क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत्
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्
क्षयस्स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत्
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे
धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय
धृतराष्ट्रः-
सर्वं त्वमायतीयुक्तं वदसि प्राज्ञसम्मतम्
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः
विदुरः-
अतीव गुणसम्पन्नो न जातुः विनयान्वितः
सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते
परापवादनिरताः परदुःखोदयेषु च
परस्परविरोधे च यतन्ते सततोत्थिताः
सदोषं दर्शनं येषां संवासे सुमहद्भयम्
अर्थादाने महान्दोषः प्रदाने च महद्भयम्
ये वै भेदनशीलास्तु सकामा निस्त्रपाश्शठाः
ये पापा इति विख्यातास्संवासे परिगर्हिताः
युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्
निवर्तमाने सौभाग्ये प्रीतिर्नीचे प्रणश्यति
या चैव फलनिर्वृत्तिस्सौहृदे चैव यत्सुखम्
यतते चापवादाय यत्नमारभते क्षये
स्वल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति
तादृशैस्सङ्गतं नीचैर्नृशंसैरकृतात्मभिः
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत्
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्
स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्रुते
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनस्सुखम्
कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर
श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम्
विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ
किम्पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः
प्रसादं कुरु वीराणां पाण्डवानां विशाम्पते
दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर
एवं लोके यशः प्राप्तं भविष्यति नराधिप
वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम्
मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्
ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ
सम्भोजनं सङ्कथनं सम्प्रीतिश्च परस्परम्
ज्ञातिभिस्सह कार्याणि न विरोधः कदाचन
ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद
अधर्षणीयश्शत्रूणां तैर्वृतस्त्वं भविष्यसि
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति
तान्वा हतान्सुतान्वाऽपि श्रुत्वा तदनुचिन्तय
येन खट्वां समारूढः परितप्येत कर्मणा
आदावेव न तत्कुर्यादध्रुवे जीविते सति
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात्
शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्ववतिष्ठति
दुर्योधनेन यद्येतत्तत्पापं ते पुराकृतम्
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर
तान्स्वे पदे प्रतिष्ठाप्य लोके विगतकल्मषः
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम्
सुव्याहृतानि धीराणां फलतः परिचिन्तय
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति
असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि
उपलभ्यं चाविदितं विदितं चाननुष्ठितम्
पापोदयफलं विद्वान्यो नारभति वर्धते
यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते
अगाधपङ्के दुर्मेधा विषमे विनिपात्यते
मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः
मद्यं स्वप्नमविज्ञानमाकारं चात्मसम्भवम्
दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि
द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप
त्रिवर्गाचरणे युक्तस्स शत्रूनधितिष्ठति
नवै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा
नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति
अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम्
सत्यं परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत्
श्रुत्वा दृष्ट्वाऽथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत्
अवृर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम्
परिच्छदेन क्षेत्रेण वेश्मना ब्रह्मचर्यया
परीक्षेत कुलं राजन्भोजनाच्छादनेन च
उपस्थितस्य कामस्य प्रतिवादो न विद्यते
अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः
राजोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम्
मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत्
दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्
धर्मापेक्षी मृदुर्धीमान्स कुलीनशताद्वरः
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा
समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम्
जितेन्द्रियं स्थितं स्थित्यां मित्रमित्यभिवाञ्छति
इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते
अत्यर्थं पुनरुत्सर्गस्साधयेद्दैवतानपि
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते
मतिमास्थाय सुदृढां तदरौ पुरुषव्रतम्
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत्
मङ्गलालम्भनं योगश्श्रुतमुत्थानमार्जवम्
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम्
अनिर्वेदश्श्रियो मूलं लाभस्य च शुभस्य च
महान्भवत्यनिर्विण्णस्सुखं चानन्त्यमश्नुते
नातश्श्रीमत्तरं किञ्चिदन्यत्पथ्यतमं मतम्
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा
क्षमेदशक्तस्सर्वस्य शक्तिमान्धर्मकारणात्
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते
कामं तदुपसेवेत न मूढव्रतमाचरेत्
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च
न श्रीर्वतत्यदान्तेषु ये चोत्साहविवर्जिताः
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम्
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः
अत्यार्यमतिदातारमतिशूरमतिव्रतम्
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति
न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च
उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते
अग्निहोत्रफला वेदाश्शीलवृत्तफलं श्रुतम्
रतिपुत्रफला नारी दत्तभुक्तफलं धनम्
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात्
कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे
उद्यतेषु च शस्त्रेषु नास्ति सत्ववतां भयम्
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिस्स्मृतिः
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु
तपो बलं तापमानां ब्रह्म ब्रह्मविदां बलम्
हिंसा बलमसाधूनां क्षमा गुणवतां बलम्
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः
हविर्ब्राह्मणकामा च गुरोर्वचनमौषधम्
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः
सङ्ग्रहेणैव धर्मस्स्यात्कामादन्यः प्रवर्तते
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत्
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम्
स्त्रीषु धूर्तेऽलसे भीरौ चण्डे पुरुषमानिनि
चोरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः
चत्वारि सम्प्रवर्धन्ते आयुः प्रज्ञा यशो बलम्
अतिक्लेशेन येऽर्थास्स्युर्धर्मस्यातिक्रमेण च
अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः
अविद्यः पुरुषश्शोच्यश्शोच्यं मैथुनमप्रजम्
निराहाराः प्रजाश्शोच्याश्शोच्यं राष्ट्रमराजकम्
अध्वा जरा देहवतां पर्वतानां जलं जरा
असम्भोगो जरा स्त्रीणां वाक्छल्यं मनसो जरा
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
मलं पृथिव्या बाह्लीकाः पुरुषस्यानृतं मलम्
कौतूहलमला साध्वी विप्रवासमलास्स्त्रियः
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु
ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम्
न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत्
यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः
अन्नपानजिता दारास्सफलं तस्य जीवितम्
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवस्स्त्रियः
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर
समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च