विदुरः-
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनस्स्थविर आगते
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते
पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः
यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे
लोभाद्भयादर्थकार्पण्यतो वा तस्यानर्थं जीवितमाहुरार्याः
चिकित्सकश्शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च
सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः
अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च
तिला मांसं मूलफलानि शाकं रक्तं वासस्सर्वगन्धा गुडं च
अरोषणो यस्समलोष्ठकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः
निन्दाप्रशंसोपरतः प्रियाप्रिये त्यजन्नुदासीनवदेष भिक्षुकः
नीवारमूलेङ्गुदशाकवृत्तिस्सुसंयतात्माग्निकार्येषु चोद्यः
वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः
अपकृत्य बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति
अनीर्षुर्गुप्तदारश्च संविभागी प्रियंवदः
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत्
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः
स्त्रियश्श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः
भोजने मातरं कुर्यात्पितरं चात्मरक्षणे
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत्
भृत्यैर्वाणिज्यचारं च पुत्रैस्सेवेत च द्विजान्
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजस्स्वासु योनिषु शाम्यति
नित्यं सन्तः कुले जाताः पावकोपमतेजसः
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते
करिष्यन्न प्रभाषेत कृतान्येव तु दर्शयेत्
धर्मकामार्थकार्याणि तदा मन्त्रो न भिद्यते
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः
अरण्ये निश्शलाके वा तत्र मन्त्रो विधीयते
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्
अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान्
नापरीक्ष्य महीपालः कुर्यात्सचिवमात्मनः
अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च
कृतानि सर्वकार्याणि यस्य पारिषदा विदुः
धर्मे चार्थे च कामे च स राजा राजसत्तमः
गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम्
अप्रशस्तानि कार्याणि यो मोहादनुतिष्ठति
स तेषां विपरिभ्रंशाद्भ्रश्यते जीवितादपि
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्
तेषामेवाननुष्ठानं पश्चात्तापकरं महत्
अनधीत्य यथा वेदान्न विप्रश्श्राद्धमर्हति
एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति
स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः
अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप
अमोघक्रोधहर्षस्य स्वयं कृत्यान्यवेक्षतः
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा
नाममात्रेण तुष्येत छत्रेण च महीपतिः
भृत्येभ्यो विसृजेदर्थान्नैकस्सर्वहरो भवेत्
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा
अमात्यं नृपतिर्वेद राजा राजानमेव च
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः
अहताद्धि भयं तस्माज्जायते नचिरादिव
दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च
नियन्तव्यस्सदा क्रोधो वृद्धबालातुरेषु च
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्
कीर्तिं च लभते लोके न चानर्थेन युज्यते
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत
धनाभिजातवृद्धांश्च नित्यं मूढोऽवमन्यते
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्
अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा
अविसंवादनं दानं समयस्यानतिक्रमः
आवर्जयन्ति भूतानि सम्यक्प्रणिहिता च वाक्
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः
अपि सङ्क्षीणकोशो वा लभते परिवारणम्
धृतिश्शमो दमश्शौचं कारुण्यं वागनिष्ठुरा
मित्राणां चानभिद्रोहस्सप्तैतास्समिधश्श्रियः
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः
तादृङ्नराधिमो लोके वर्जनीयो नराधिप
न च रात्रौ सुखं शेते ससर्प इव वेश्मनि
यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम्
येषु दुष्टेषु दोषस्स्याद्योगक्षेमस्य भारत
सदा प्रसादनं तेषां देवतानामिवाचरेत्
येऽर्थास्स्त्रीषु समायुक्ताः प्रमत्तपतितेषु च
ये चानार्यसमासक्तास्सर्वे ते संशयं गताः
यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च
मज्जन्ति तेऽवशा राजन्नुदधावप्लवा इव
प्रयोजनेषु ये सक्ता न विशेषेषु भारत
तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चोरकाः
यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः
हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः
आहितं भारतैश्वर्यं त्वया दुर्योधने महत्
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव
ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव