विदुरः-
सप्तदशेमान्राजेन्द्र मनुस्स्वायम्भुवोऽब्रवीत्
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः
तानेवेन्द्रस्य च धनुरनाम्यं नमतोऽब्रवीत्
अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा
यश्चाशिष्यं शास्ति वै यश्च तुष्येद्यश्चातिवेलं भजते द्विषन्तम्
स्त्रियश्च यो रक्षति भद्रमस्तु ते यश्चायाच्यं याचते कत्थते वा
यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिनां नित्यवैरी
अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र
वध्वाऽवहासं श्वशुरो मन्यते यो वध्वाऽवसन्लभते मानकामः
परक्षेत्रे निर्वपति यश्च बीजं स्त्रियश्च यः परिवदतेऽतिवेलम्
यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थति याच्यमानम्
यश्चासतस्सान्त्वमुपानयीत एतान्नयन्ति निरयं पाशहस्ताः
यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः
मायाचारो मायया वर्तितव्यस्साध्वाचारस्साधुना प्रत्युपेयः
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया
कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः
धृतराष्ट्रः-
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना
विदुरः-
अभिमानोऽतिवादश्च तथाऽत्यागो नराधिप
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट्
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्
एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत
आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः
शरणागतहा चैव सर्वे ब्रह्महणैस्समाः
एतैस्समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः
गृहीतवाक्यो नयविद्वदान्यश्शेषान्नभोक्ता ह्यविहिंसकश्च
नानर्थकृत्याकुलितः कृतज्ञस्सत्यो मृदुस्स्वर्गमुपैति विद्वान्
सुलभाः पुरुषा राजन्सततं प्रियवादिनः
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये
अप्रियाण्याह पथ्यानि तेन राजा सहायवान्
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि
आत्मानं सततं रक्षेद्दारैरपि धनैरपि
द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम्
तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान्
उक्तं मया द्यूतकालेऽपि राजन्नेदं युक्तं वचनं प्रातिपेय
यथौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य
काकैरिमांश्चित्रबर्हान्मयूरान्पराजयेथाः पाण्डवान्धार्तराष्ट्रैः
हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र
यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य
यस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति
न भृत्यानां वृत्तिसंरोधनेन राज्यं धनं सञ्जिघृक्षेदपूर्वम्
त्यजन्ति ह्येनं वञ्चिता वै विरुद्धास्स्निग्धा ह्यमात्याः परिहीनभोगाः
कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्यायव्यौ चानुरूपां च वृत्तिम्
सङ्गृह्णीयादनुरूपान्सहायान्सहायसाध्यानि हि दुष्कराणि
अभिप्रायं यो विदित्वा तु भर्तुस्सर्वाणि कार्याणि करोत्यतन्द्री
वक्ता हितानामनुरक्त आर्यश्शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः
प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यस्स तादृक् त्वरयैव भृत्यः
अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहार्यमन्यैः
अरोगजातीयमुदारवाक्यं दूतं वदन्त्यष्टगुणोपपन्नम्
न विश्वासाज्जातु परस्य गेहे गच्छेन्नरश्चेतयानो विकाले
न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत
न निह्नवं मन्त्रगतस्य गच्छेत्संसृष्टमन्त्रस्य कुसङ्गतस्य
न च ब्रूयान्नाश्वसिमि त्वयीति सकारणं व्यपदेशं तु कुर्यात्
घृणी राजा पुंश्चली राजभृत्यः पुत्रो भ्राता विधवा बालपुत्रा
सेनाजीवी चोद्धृतभूतिरेव व्यवहारे वै वर्जनीयास्स्युरेते
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च श्रुतं दमश्च
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च
एतान्गुणांस्तात महानुभावानेको गुणस्संश्रयते प्रसह्य
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणो बिभर्ति
गुणा दश स्नानशीलं भजन्ते बलं रूपं स्वरवर्णप्रशुद्धिः
स्पर्शश्च गन्धश्च विशुद्धता च श्रीस्सौकुमार्यं प्रवराश्च नार्यः
गुणाश्च षण्मितभुक्तं भजन्ते आरोग्यमायुश्च बलं सुखं च
अनाविलं चास्य भवत्यपत्यं न चैनमाद्यून इति क्षिपन्ति
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम्
अदेशकालज्ञमनिष्टवेषमेतान्गृहे न प्रतिवासयेत
कदर्यमाक्रोशकमश्रुतं च वनौकसं धूर्तममान्यमानिनम्
निष्ठूरिणं कृतवैरं कृतघ्नमेतान्भृशार्तोपि न जातु याचेत्
सङ्क्लिष्टकर्माणमतिप्रमादं नित्यानृतं चादृढभक्तिकं च
विसृष्टरागं पटुमानिनं चाप्येतान्न सेवेत नराधमान्षट्
सहायबन्धना ह्यर्थास्सहायाश्चार्थबन्धनाः
अन्योन्यबन्धनावेतौ विनाऽन्योन्यं न सिद्ध्यतः
उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय काञ्चित्
स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थोऽथ मुनिर्बुभूषेत्
हितं यत्सर्वभूतानामात्मनश्च सुखावहम्
तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये
वृद्धिः प्रभावस्तेजश्च सत्वमुत्थानमेव च
व्यवसायश्च यस्य स्याद्वृत्तितस्तु भयं कुतः
पश्य दोषान्पाण्डवैर्विग्रहे त्वं यत्र व्यथेयुरपि देवास्सशक्राः
पुत्रैर्वैरं नित्यमुद्विग्नवासो यशःप्रणाशो द्विषतां च हर्षः
भीष्मस्य कोपस्तव चैवेन्द्रकल्प द्रोणस्य राज्ञश्च युधिष्ठिरस्य
उत्सादयेल्लोकमिमं प्रवृद्धश्श्वेतो ग्रहस्तिर्यगिवापतन्खे
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः
पृथिवीमनुशासेयुरखिलां सागराम्बराम्
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात्
न स्याद्वनमृते व्याघ्रो व्याघ्रो न स्यादृते वनम्
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम्
न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान्
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्
नहि धर्मादपैत्यर्थस्स्वर्गलोकादिवामृतम्
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या
यो धर्ममर्थं कामं च यथाकालं निषेवते
धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति
सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति
बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे
यत्तु बाहुबलं नाम प्रथमं बलमुच्यते
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते
तृतीयं धनलाभं तु बलमाहुर्मनीषिणः
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम्
अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम्
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते
महते योऽपकाराय नरस्य प्रभवेन्नरः
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत्
स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु
भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति
प्रज्ञाशरेणाभिहतस्य जन्तोश्चिकित्सकास्सन्ति न चौषधानि
न होममन्त्रा न च मङ्गलानि नाथर्वणा नाप्यगदास्सुसिद्धाः
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत
नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु
न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते
तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा
एवमेव कुले जाताः पावकोपमतेजसः
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते
लताधर्मा त्वं सपुत्रस्सालाः पाण्डुसुता मताः
न लता वर्धते जातु महाद्रुममनाश्रिता
वनं राजंस्तव पुत्रोऽम्बिकेय सिंहान्वने पाण्डवांस्तात विद्धि
सिंहैर्विहीनं हि वनं विनश्येत्सिंहा विनश्येयुरृते वनेन