विदुरः-
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
आत्रेयस्य च संवादं साध्यानां चेति नश्श्रुतम्
चरन्तं हंसरूपेण महर्षिं संशितव्रतम्
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा
साध्याः-
साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्
श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम्
हंसः-
एतत्कार्यममरास्संश्रुतं मे धृतिश्शमस्सत्यधर्मानुवृत्तिः
ग्रन्थिं विभिद्य हृदयस्य सर्वं प्रियाप्रिये चानुशमं नयीत
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी
न चाभिमानी न च नीचवृत्तो नीचीं वाचं रुशतीं वर्जयीत
मर्माण्यस्थीनि हृदयं तथासून्रूक्षा वाचो निर्दहन्तीह पुंसाम्
तस्माद्वाचमुशतीं रूक्षरूपां धर्मारामो नित्यशो वर्जयीत
अरुन्तुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान्
विद्यादलक्ष्मीकतमं जननां मुखे निबद्धां निर्ऋतिं वै वहन्तम्
परश्चेदेनमभिविद्ध्येत बाणैर्भृशं सुतीक्ष्णैरनलार्कदीप्तैः
विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविस्सुकृतं मे दधाति
यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव
वासो यथा रागवशं प्रयाति तथा स तेषां वशमभ्युपैति
अतिवादं न प्रवदेन्न वादयेद्यो नाहतः प्रतिहन्यान्न घातयेत्
हन्तुश्च यो नेच्छति पापकं वै तस्मै देवास्स्पृहयन्त्यागताय
अव्याहृतं व्याहृताच्छ्रेय आहुस्सत्यं वदेद्व्याहृतं तद्द्वितीयम्
प्रियं वदेद्व्याहृतं तत्तृतीयं धर्म्यं वदेद्व्याहृतं तच्चतुर्थम्
यादृशैस्सन्निविशते यादृशांश्चोपसेवते
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः
यतो यतो निवर्तते ततस्ततो विमुच्यते
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि
न जीयते नानुजिगीषतेऽन्यान्न वैरकृच्चाप्रतिघातकश्च
निन्दाप्रशंसासु समस्वभावो न शोचते हृष्यति नैव चायम्
भावमिच्छति सर्वस्य नाभावे कुरुते मनः
सत्यवादी मृदुर्दान्तो यस्स उत्तमपूरुषः
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च
रन्ध्रं परस्य जानाति यस्स मध्यमपूरुषः
दुश्शासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात्कृतघ्नः
न कस्यचिन्मित्रमथो दुरात्मा कलाश्चैता अधमस्येह पुंसः
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः
निराकरोति मित्राणि यो वै सोऽधमपूरुषः
उत्तमानेव सेवेत प्राप्तकाले तु मध्यमान्
अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः
प्राप्नोति वै वित्तमयं बलेन नित्योत्थानात्प्रज्ञया पौरुषेण
न त्वेव सम्यग्लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम्
धृतराष्ट्रः-
महाकुलानां स्पृहयन्ति देवा धर्मार्थनित्याश्च बहुश्रुताश्च
पृच्छामि त्वां विदुर प्रश्नमेतं भवन्ति वै कानि महाकुलानि
विदुरः-
तपो दमो ब्रह्मवित्त्वं तितिक्षा इज्या विवाहास्सान्त्वनं चान्नदानम्
अष्टावेते नित्यमेवं भवन्ति सतां गुणास्तानि महाकुलानि
येषां न वृत्तं व्यथते न योनिश्चित्तप्रसादेन चरन्ति धर्मम्
ये कीर्तिमिच्छन्ति कुले विशिष्टां त्यक्तानृतास्तानि महाकुलानि
अनिज्यया विवाहैश्च वेदस्योत्सादनेन च
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च
ब्राह्मणानां परिभवात्परिवादाच्च भारत
कुलान्यकुलतां यान्ति न्यासापहरणेन च
कुलानि समुपेतानि गोभिः पुरुषतोऽर्थतः
कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि
कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः
वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः
गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया
कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः
मा नः कुले वैरकृत्कश्चिदस्तु राजाऽमात्यो मा परस्वापहारी
मित्रद्रोही नैकृतिकोऽनृती वा पूर्वाशी वा पितृदेवातिथिभ्यः
यश्च नो ब्राह्मणान्हन्याद्यश्च नो ब्राह्णणान् द्विषेत्
न नस्स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम्
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मिणाम्
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथाऽन्ये महीजाः
एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः
न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम्
यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं सङ्गतानीतराणि
यः कश्चिदप्यसम्बद्धो मित्रभावेन वर्तते
स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम्
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः
पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्
अर्थास्समतिवर्तन्ते हंसाश्शुष्कं सरो यथा
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते
अर्थयेदेव मित्राणि सति वाऽसति वा धने
नानर्थयन्प्रजानाति मित्राणां सारफल्गुताम्
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम्
सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति
अनवाप्यं च शोकेन शरीरं चोपतप्यते
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः
पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते च
पुनर्नरो याचति याच्यते च पुनर्नरश्शोचति शोच्यते च
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च
पर्यायशश्सर्वमेते स्पृशन्ति तस्माद्धीरो न च हृष्येन्न शोचेत्
चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्धते यत्रयत्र
ततस्ततस्स्रवते बुद्धिरस्य च्छिद्रोदकुम्भादिव नित्यमम्भः
धृतराष्ट्रः-
तनुरुद्धश्शिखी राजा मिथ्योपचरितो मया
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः
यत्तत्पदमनुद्विग्नं तन्मे वद महामते
विदुरः-
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्
गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः
रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते
स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते
न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैस्स्तूयमाना न सूतैः
न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः
न वै भिन्ना गौरवं प्राप्नुवन्ति न वै भिन्नाः प्रशमं रोचयन्ति
न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नैव तेषाम्
भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किञ्चिदन्यद्विनाशात्
सम्पन्नं गोषु सम्भाव्यं सम्भाव्यं ब्राह्मणे तपः
सम्भाव्यं चापलं स्त्रीषु सम्भाव्यं ज्ञातितो भयम्
तन्तवोऽप्यायता नित्यं तनवो बहुलास्समाः
बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम्
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ
ब्राह्मणेषु च ये शूरास्स्त्रीषु ज्ञातिषु गोषु च
वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः
प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात्
अथ ये सहिता वृक्षास्सङ्घशस्सुप्रतिष्ठिताः
ते हि शीघ्रतमान्वातान्सहन्तेन्योन्यसंश्रयात्
एवं मनुष्यमप्येकं गुणैरपि समन्वितम्
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम्
अन्योन्यसमुपस्तम्भादन्योन्याश्रयणेन च
ज्ञातयस्सम्प्रवर्धन्ते सरसीवोत्पलान्युत
अवध्या ब्राह्मणा गावो ज्ञातयश्शिशवस्स्त्रियः
येषां चान्नानि भुञ्जीत ये च स्युश्शरणागताः
न मनुष्ये गुणः कश्चिद्राजन्सधनतामृते
अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः
अव्याधिजं कटुकं शीर्षरोगि पापानुबन्धं परुषं तीक्ष्णमुग्रम्
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य
रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम्
दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्नसौख्यम्
पुरा ह्युक्तं नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्
दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति
न तद्बलं यन्मृदुना विरुध्यते सूक्ष्मो धर्मस्तरसा सेवितव्यः
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान्
धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः पुत्रास्तव पुत्रांश्च पान्तु
एकारिमित्राः कुरवो ह्येककार्या जीवन्तु राजन्सुखिनः समृद्धाः
मेधीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ
पार्थान्बालान्वनवासप्रतप्तान्गोपायस्व स्वं यशस्तात रक्षन्
सन्धत्स्व त्वं कौरव पाण्डुपुत्रैर्मा तेऽन्तरं रिपवः प्रार्थयन्तु
सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र