सञ्जयः-
आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु
कच्चिन्न वाचा वृजिनं हि किञ्चिदुच्चारितं मे मनसोऽभिषङ्गात्
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम्
आमन्त्र्य गच्छामि शिवं सुखं वस्सौम्येन मां पश्यत चक्षुषा नृपाः
युधिष्ठिरः-
अनुज्ञातस्सञ्जय स्वस्ति गच्छ न नस्स्मरस्यप्रियं जातु विद्वन्
विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम्
आप्तो दूतस्सञ्जय सुप्रियोऽसि कल्याणवाञ्शीलवांस्तृप्तिमांश्च
न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम्
न मर्मगां जातु वक्ताऽसि रूक्षां नोत स्तुतिं कटुकां नोति शुष्काम्
धर्मारामामर्थवतीमहिंस्रामेतां वाचं तव जानीम सूत
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः
अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं धनञ्जयस्यात्मसमस्सखाऽसि
इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः
विशुद्धवीर्याश्चरणोपपन्नाः कुले जातास्सर्वधर्मापपन्नाः
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु
अभिवाद्य तान्मद्वचनेन वृद्धांस्तथैव तान्कुशलं तात पृच्छेः
पुरोहितं धृतराष्ट्रस्य राज्ञस्तथाऽऽचार्यानृत्विजो ये च तस्य
तांश्चैव त्वं सहितान्वै यथावत्सङ्गच्छेथाः कुशलेनैव सूत
ततोऽव्यग्रस्तन्मनाः प्राञ्जलिश्च कुर्या नमो मद्वचनेन तेभ्यः
अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनश्शीलबलोपपन्नाः
आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रं चरन्तः
श्लाघस्व मां कुशलिनं स्म तेभ्यो ह्यनामयं तात पृच्छेर्जघन्यम्
ये जीवन्ति व्यवहारेण राष्ट्रे पशूंश्च ये पालयन्तो वसन्ति
कृषीवला बिभ्रति ये च लोकं तेषां सर्वेषां कुशलं स्म पृच्छेः
आचार्य इष्टो नयगो विधेयो वेदानभीप्सुर्ब्रह्मचर्यं चचार
योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ
अधीत्य वेदांश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे
गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः
शारद्वतस्यावसथं स्म गत्वा महारथस्यास्त्रविदां वरस्य
त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः
यस्मिन्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतरूपे धृतिश्च
पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी
तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथास्सञ्जय मामरोगम्
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खश्शठस्सञ्जय पापशीलः
प्रशास्ता वै पृथिवी येन सर्वा सुयोधनं कुशलं तात पृच्छेः
भ्राता कनीयानपि तस्य मन्दस्तथाशीलस्सञ्जय सोपि शश्वत्
महेष्वासश्शूरतमः कुरूणां दुश्शासनः कुशलं तात वाच्यः
तथैव ये तस्य वशानुगाश्च ये चाप्यन्ये पार्थिवाश्च प्रधानाः
तेभ्यो यथार्हं कुशलं च सर्वं त्वया वाच्यं मद्वचनाच्च सूत
बृन्दारकं कुरुमध्येष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम्
न तस्य युद्धं रोचते वै कदाचिद्वैश्यापुत्रं कुशलं तात पृच्छेः
निकर्तने देवने योऽद्वितीयश्छन्नोपायस्साधुदेवी मताक्षः
यो दुर्जयो देवितव्ये न सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः
यस्य कामो वर्तते नित्यमेव नान्यश्शमाद्भारतानामिति स्म
स बाह्लिकानामृषभो मनीषी पुनर्यथा माऽभिवदेत्प्रसन्नः
गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः
स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे
अर्हत्तमः कुरुषु स सौमदत्तिस्स नो भ्राता सञ्जय मत्सखा च
महेष्वासो रथिनामुत्तमोऽर्हस्सहामात्यः कुशलं तस्य पृच्छेः
भूरिश्रवास्तात निपातयोधी महेष्वासो रथिनामुत्तमोऽग्र्यः
गत्वा स्म तं मद्वचनेन ब्रूयाश्शल्यं तथा मद्वचनात्प्रतीतः
महेष्वासो रथिनामुत्तमोऽग्र्यस्समश्शलो रक्षिता पृष्ठमस्य
ह्रीनिषेवो देविता यो मताक्षस्सत्यव्रतः पुरुमित्रो जयश्च
ये प्रस्थानं तत्र मे नाभ्यनन्दंस्तेषां सर्वेषां कुशलं तात पृच्छेः
ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः
यं यमेषां मन्यसे येन योग्यं तत्तत्प्रोच्यानामयं सूत वाच्याः
ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित्
वसातयस्साल्वकाः केकयाश्च तथाऽम्बष्ठा ये त्रिगर्ताश्च मुख्याः
प्राच्योदीच्या दाक्षिण्यात्याश्च शूरास्तथा प्रतीच्याः पार्वतीयाश्च सर्वे
ये चानृशंसाश्शीलवृत्तोपपन्नास्तेषां सर्वेषां कुशलं सूत पृच्छेः
हस्त्यारोहा रथिनस्सादिनश्च पदातयश्चार्यसङ्घा महान्तः
आख्याय मां कुशलिनं स्म नित्यमनामयं परिपृच्छेस्समग्रान्
तथा राज्ञो ह्यर्थयुक्तानमात्यान्दौवारिकान्ये च सेनां नयन्ति
आयव्ययौ ये गमयन्ति नित्यमर्थांश्च ये महतश्चिन्तयन्ति
आख्याय मां कुशलिनं स्म नित्यमनामयं परिपृच्छेस्समग्रान्
गान्धारराजश्शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी
मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः
यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृष्यान्विजेतुम्
यो मुह्यतां मोहयिताऽद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः
स एव भक्तस्स गुरुस्स भृत्यस्स वै पिता स च माता सुहृच्च
अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः
वृद्धास्स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते नस्सञ्जय मातरस्ताः
ताभिस्सर्वाभिस्सहिताभिस्समेत्य स्त्रीभिर्वृद्धाभिरभिवादं वदेथाः
कच्चित्पुत्रा जीवपुत्रास्सुसम्यग्वर्तन्ते वै वृत्तिमनृशंसरूपाम्
इति स्मोक्त्वा सञ्जय ब्रूहि पश्चादजातशत्रुः कुशली सपुत्रः
राज्ञो भार्यास्सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः
सुसङ्गुप्तास्सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः
कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाः
यथा च वस्स्युः पतयोऽनुकूलास्तथा वृत्तिमात्मनस्स्थापयध्वम्
या नस्स्नुषास्सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः
प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः
कन्यास्स्वजेथास्सदनेषु सञ्जय अनामयं मद्वचनेन पृच्छेः
कल्याणा वस्सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः
अलङ्कृता वस्त्रवत्यस्सुगन्धा अबीभत्सास्सुखिता भोगवत्यः
लघु यासां दर्शनं वाक्च लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः
दासीपुत्रा ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः
आख्याय मां कुशलिनं स्म तेभ्योऽप्यनामयं परिपृच्छेर्जघन्यम्
कच्चिद्वृत्तिर्वर्तते वै पुराणी कच्चिद्भोगान्दार्तराष्ट्रो ददाति
अङ्गहीनान्कृपणान्वामनान्वा यानानृशंस्याद्धृतराष्ट्रो बिभर्ति
अन्धाश्च सर्वे बधिरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति
आख्याय मां कुशलिनं स्म तेभ्योऽप्यनामयं परिपृच्छेर्जघन्यम्
मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम्
निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये
न चाप्येतच्छक्यमेकेन वक्तुं नानादेश्या बहवो जातिसङ्घाः
विप्रोषितो बालवद्द्रष्टुमिच्छन्नमस्येऽहं सञ्जय भैमसेनान्
ते मे यथा वाचमिमां यथोक्तां त्वयोच्यमानां श्रृणुयुस्तथा कुरु
सन्त्येव मे ब्राह्मणेभ्यः कृतानि भोग्यन्यथो विजयं वर्तयन्ति
पश्याम्यहं युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम्
ये चानाथा दुर्बलास्सर्वकालमात्मन्येव प्रयतन्तेऽथ मूढाः
तांश्चापि त्वं कृपणान्सर्वथैव अस्मद्वाक्यात्कुशलं तात पृच्छेः
ये चाप्यन्ये संश्रिता धार्तराष्ट्रान्नानादिग्भ्योऽभ्यागतास्सूतपुत्र
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वान्सम्पृच्छेथाः कुशलं चाव्ययं च
एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान्
पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तात वाच्यः
न हीदृशास्सन्ति परे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः
धर्मस्तु नित्यो मम धर्म एव महाबलश्शत्रुनिबर्हणाय
इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः
यस्ते शरीरे हृदयं धुनोति कामः कुरूनसपत्नोऽनुशिष्याम्
न विद्यते युक्तिरेतस्य काचिन्नैवं विधास्यामि यथा प्रियं ते
ददस्व वा शक्रपुरीं ममैव युध्वस्व वा भारतमुख्यवीर