श्रीभगवान्-
अविनाशं सञ्जय पाण्डवानामिच्छाम्यहं भूतिमेषां प्रियं च
तथा राज्ञो धृतराष्ट्रस्य सूत समाशंसे बहुपुत्रस्य वृद्धिम्
कामो हि मे सञ्जय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति
राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये वै तत्पाण्डवानां समक्षम्
सुदुष्करस्तत्र शमो हि नूनं प्रदर्शितस्सञ्जय पाण्डवेन
यस्मिन्गृध्नुर्धृतराष्ट्रस्सपुत्रः कस्मादेषां कलहो नावमूर्च्छेत्
तत्त्वं धर्मं व्याहरन्सञ्जयेह मत्तश्च जानामि युधिष्ठिराच्च
अथो कस्मात्सञ्जय पाण्डवस्य उत्साहतः पूरयतस्स्वकर्म
यथाख्यातमावसतः कुटुम्बे पुरा कस्मान्साधु विलोपमात्थ
अस्मिन्विधौ वर्तमाने यथावदुच्चावचा मतयो ब्राह्मणानाम्
कर्मणाऽऽहुस्सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्विद्वानपीह विहितं ब्राह्मणानाम्
या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम्
तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः
सोऽयं विधिर्विहितः कर्मणैव तद्वत्कृतं सञ्जय तच्च कर्म
तत्र योऽन्यत्कर्मणस्साधु मन्येन्मोघं तस्यालपितं दुर्बलस्य
कर्मणाऽमी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा
अहोरात्रे विदधत्कर्मणैव अतन्द्रितश्शश्वदुदेति सूर्यः
मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमाश्चाभ्युपैति
अतन्द्रितो दहते जातवेदास्समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः
अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन
अतन्द्रिताश्शीघ्रमपो वहन्ति सन्तर्पयन्त्यस्सर्वभूतानि नद्यः
अतन्द्रितो वर्षति भूरितेजास्सन्नादयन्नन्तरिक्षं दिशश्च
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम्
हित्वा सुखं मनसश्च प्रियाणि देवश्शक्रः कर्मणा श्रैष्ठ्यमाप
सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च
एतानि सर्वाण्युपसेवमानस्स देवराज्यं मघवान्प्राप मुख्यम्
बृहस्पतिर्ब्रह्मचर्यं चचार समीहितस्संशितात्मा यथावत्
हित्वा सुखं प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति रुद्रादित्या वसवोऽथाश्विनौ च
यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च सूत
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निषेवमाणा ऋषयोऽमुत्र भान्ति
जानन्निमं सर्वलोकस्य धर्मं ब्राह्मणानां क्षत्रियाणां विशां च
स कस्मात्त्वं जानिनां ज्ञानवांश्च व्यायच्छसे सञ्जय कौरवार्थे
आम्नायेषु नित्यसंयोगमस्य तथाऽश्वमेधे राजसूये च विद्धि
संयुज्यते धनुषा वर्मणा च हस्त्यश्वपृष्ठे रथशस्त्रैश्च भूयः
ते चेदिमे कौरवाणामुपायमवगच्छेयुवधेनैव पार्थाः
धर्मत्राणं पुण्यमेषां कृतं स्यादार्ये वृत्ते भीमसेनं निगृह्य
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम्
यथाशक्त्यापूरयन्तस्स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम्
उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम्
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि
चातुर्वर्ण्यस्य प्रथमं संविभागमवेक्ष्य त्वं सञ्जय स्वं च कर्म
निशम्याथो पाण्डवानां स्वकर्म प्रशंस वा निन्द वा या मतिस्ते
अधीयीत ब्राह्मणोऽथो यजेत दद्यादीयात्तीर्थमुख्यानि चैव
अध्यापयेद्याजयेच्चापि याज्यान्प्रतिग्रहान्वा विदितान्प्रतीच्छेत्
अधीयीत क्षत्रियोऽथो यजेत दद्याद्धनं न तु याचेत किञ्चित्
न याजयेन्नापि चाध्यापयीत एवं स्मृतः क्षत्रधर्मः पुराणः
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमादोऽथ दत्त्वा
यज्ञैरिष्ट्वा सर्ववेदानधीत्य दानं कृवा पुण्यकृदावसेद्गृहान्
स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम्
वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चित्वा पालयन्नप्रमत्तः
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान्
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः
नित्योत्थितो भूतयेऽतन्द्रितस्स्यादेष शृतश्शूद्रधर्मः पुराणः
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामात्
श्रेयांस्तस्माद्यदि विद्येत कश्चिदभिज्ञातस्सर्वधर्मोपपन्नः
सदा द्रष्टुमनुशिष्यन्प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः
यदा गृध्येत्परभूतौ नृशंसो विधिप्रकोपाद्बलमाददानः
ततो राज्ञां भविता युद्धमेतत्तत्र जातं वर्म शस्त्रं धनुश्च
इन्द्रेणैतद्दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च
तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः
अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतस्सञ्जय साधु तन्न
तत्र राजा धृतराष्ट्रस्सपुत्रो धर्म्यं हरेत्पाण्डवानामकस्मात्
नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवस्सर्व एव
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः
उभौ गर्ह्यौ भवतस्सञ्जयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे
सोऽयं लोभान्मन्यते धर्ममेनं यमिच्छति क्रोधवशानुगामी
भागः पुनः पाण्डवानां निविष्टस्तं नः कस्मादाददीरन्परे वै
अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं परराज्याद्विशिष्टम्
एतान्धर्मान्कौरवाणां पुराणानाचक्षीथास्सञ्जय राजमध्ये
एते मदान्मृत्युवशाभिपन्नास्समानीता धार्तराष्ट्रेण मूढाः
इदं पुनः कर्म पापीय एव सभामध्ये पश्य वृत्तं कुरूणाम्
प्रियां भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम्
यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानुगेनोपरुद्धां व्रजन्तीम्
तां चेत्तदा ते सकुमारवृद्धा अपालयिष्यन्कुरवस्समेताः
मम प्रियं धृतराष्ट्रोऽकरिष्यत्पुत्राणां च कृतमस्याभविष्यत्
दुश्शासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम्
सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किञ्चित्
कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन्प्रतिवक्तुं सभायाम्
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मं बुद्ध्या प्रत्युवाचाल्पबुद्धिम्
अनुक्त्वा तं धर्ममेतं सभायामथेच्छसे पाण्डवस्योपदेष्टुम्
कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य
येन कृच्छ्रात्पाण्डवानुज्जहार तथाऽऽत्मानं नौरिव सागरौघात्
यत्राब्रवीत्सूतपुत्रस्सभायां कृष्णां स्थितां श्वशुराणां समीपे
न ते गतिर्विद्यते याज्ञसेनि प्रपद्येथा धार्तराष्ट्रस्य वेश्म
पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व
यो बीभत्सोर्हृदये प्रोत आसीदस्थि च्छिन्दन्मर्मघाती सुघोरः
कर्णाच्छरो वाङ्मयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य
कृष्णाजिनानि परिधत्स्यमानान्दुश्शासनः कटुकानभ्यभाषत्
एते सर्वे षण्डतिला विनष्टाः क्षयं गता नरकं दीर्घकालम्
गान्धारराजश्शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थम्
पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या
जानासि त्वं सञ्जय सर्वमेतत्द्यूते वाक्यं गर्ह्यमेवं यथोक्तम्
स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम्
जानासि त्वं धार्तराष्ट्रस्य मोहं दुरात्मनः पापवशानुगस्य
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामपि चेच्छकेयम्
पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात्
अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम्
अपेक्षेरन्धार्तराष्ट्रास्समर्था मां च प्राप्तं कुरवाः पूजयेयुः
अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान्कर्मणा स्वेन पापान्
पराजितान्पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः
गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले
सुयोधनो मन्युमयो महाद्रुमस्स्कन्धः कर्णश्शकुनिस्तस्य शाखाः
दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी
युधिष्ठिरो धर्ममयो महाद्रुमस्स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः
माद्रीसुतौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च
वनं राजा धृतराष्ट्रस्सपुत्रस्सिंहा वने सञ्जय पाण्डवेयाः
सिंहाभिगुप्तं न वनं विनश्येत्सिंहो न नश्येत वनाभिगुप्तः
निर्वनो वध्यते सिंहो निस्सिंहं वध्यते वनम्
तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत्
वनं राजा धृतराष्ट्रो वने व्याघ्राश्च पाण्डवाः
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशुर्वनात्
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्
तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत्
लता मता धार्तराष्ट्रास्सालास्सञ्जय पाण्डवाः
न लता वर्धते जातु महाद्रुममनाश्रिता
स्थिताश्शुश्रूषितुं पार्थास्स्थिता योद्धुमरिन्दमाः
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः
स्थिताश्शमे महात्मानः पाण्डवा धर्मचारिणः
योधास्समर्थास्तद्विद्वन्नाचक्षीथा यथातथम्