युधिष्ठिरः-
कां नु वाचं सञ्जय मे शृणोषि युद्धैषिणीं येन युद्धाद्बिभेषि
अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युद्ध्येत सूत
अकुर्वतश्चेत्पुरुषस्य सञ्जय सिद्ध्येत्सङ्कल्पो मनसा यं यमिच्छेत्
न कर्म कुर्याद्विदितं ममैतदन्यत्र युद्धाद्बहु यल्लघीयः
कुतो युद्धं जातु नरोऽवगच्छेत्को देवशप्तो हि वृणीत युद्धम्
सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम्
धर्मोदयं सुखमाशंसमानाः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्
सुखं प्रेप्सुर्विजिघांसुश्च दुःखं क इन्द्रियाणां प्रीतिवशोऽनुगामी
कामाभिवृद्ध्या स्वशरीरं दुनोति यया प्रमुक्तो न करोति दुःखम्
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य
कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः
सम्पश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः
नाश्रेयानीश्वरो विग्रहाणां नाश्रेयान्वै गीतशब्दं शृणोति
नाश्रेयान्वै सेवते माल्यगन्धान्न चाप्यश्रेयाननुलेपनानि
नाश्रेयान्वै प्रावारान्संविवस्ते कथं त्वस्मान्सम्प्रणुदेत्कुरुभ्यः
अत्रैव स्यादबुधस्यैव कामः प्रायः शरीरे हृदयं दुनोति
स्वयं राजा विषमस्थः परेषु सामर्थ्यमन्विच्छति तन्न साधु
यथाऽऽत्मनः पश्यति वृत्तमेव तथा परेषामपि सोऽभ्युपैति
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य
यथा विवृद्धं वायुवशेन शोचेत्कक्षं मुमुक्षुश्शिशिरव्यपाये
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा सम्मुह्यते सञ्जय कस्य हेतोः
प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु
अनाप्तवच्चाप्ततमस्य वाचस्सुयोधनो विदुरस्यावमत्य
सुतस्य राजा धृतराष्ट्रः प्रियैषी सम्बुध्यमानो विशतेऽधर्ममेव
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम्
स तं राजा धृतराष्ट्रः कुरुभ्यो न सस्मार विदुरं पुत्रकामात्
मानघ्नस्याप्यर्थकामस्य चेर्षोस्संरम्भिणश्चार्थधर्मातिगस्य
दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दौर्हृदैर्भावितस्य
अनेयस्याश्रेयसो दीर्घमन्योर्मित्रद्रुहस्सञ्जय पापबुद्धेः
सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्रजहाद्धर्मकामौ
तदैव मे सञ्जय दीव्यतोऽभून्मतिः कुरूणामागतस्स्यादभावः
काव्यां वाचं विदुरो भाषमाणे न चाविन्दद्धृतराष्ट्रात्प्रशंसाम्
क्षत्तुर्यदा नान्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्सूत तदाऽभ्याजगाम
यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत
दुश्शासनश्शकुनिस्सूतपुत्रो गावल्गणे पश्य सम्मोहमस्य
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्
आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ
आशंसते वै धृतराष्ट्रस्सपुत्रो महाराज्यमसपत्नं पृथिव्याम्
तस्मिञ्छमः केवलं नोपलभ्यस्स्वार्थं स्वकं मद्गते मन्यतेऽर्थम्
यत्तत्कर्णो मन्यते वारणीयं युद्धे गृहीतायुधमर्जुनं वै
आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम्
कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च
अन्ये च ये कुरवस्तत्र सन्ति यथाऽर्जुनान्नास्त्यपरो धनुर्धरः
जानन्त्येतत्कुरवस्सर्व एव ये चाप्यन्ये भूमिपालास्समेताः
दुर्योधने राज्यमिहाभवद्यथा अरिन्दमे फाल्गुनेऽविद्यमाने
तेनानुबन्धं मन्यते धार्तराष्ट्रश्शक्यं हर्तुं पाण्डवानां ममत्वम्
किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा
गाण्डीवविष्फारितशब्दमाजावशृण्वाना धार्तराष्ट्रा ध्रियन्ते
क्रुद्धं न चेदीक्षते भीमसेनं सुयोधनो मन्यते सिद्धमर्थम्
इन्द्रोऽप्येतन्नोत्सहेतापहर्तुमैश्वर्यं नो जीवति भीमसेने
धनञ्जये नकुले चैव सूत तथाविधे सहदेवे सहिष्णौ
न चेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत
एवं रणे पाण्डवकोपदग्धा विनश्येयुस्सञ्जय धार्तराष्ट्राः
जानासि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्सञ्जयाहं क्षमेयम्
यच्चास्माकं कौरवैर्भूतपर्वं या नो वृत्तिर्धार्तराष्ट्रे तदाऽऽसीत्
अद्यापि तत्तत्र तथैव वर्ततां शान्तिं गमिष्यामि यथा त्वमात्थ
इन्द्रप्रस्थे भवतु ममैव राज्यं सुयोधनो यच्छतु भारताग्र्यः