वैशम्पायनः-
स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च
सर्वं कौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम्
सर्वसैन्यप्रणेतॄणां मध्ये वाक्यमुवाच ह
पुरोहितः-
सर्वैर्भवद्भिर्विदितो राजधर्मस्सनातनः
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ
तयोस्समानं द्रविणं पैतृकं नात्र संशयः
धृतराष्ट्रस्य ये पुत्राः तैः प्राप्तं पैतृकं धनम्
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु
एवं गते पाण्डवेयैर्विदितं वः पुरा यथा
न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण संवृतम्
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः
शेषवन्तो न शकिता गमितुं यमसादनम्
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः
छद्मनाऽपहृतं क्षुद्रैर्धार्तराष्ट्रैस्ससौबलैः
तदप्यनुमतं कर्म यथायुक्तमनेन वै
विवासिता महारण्ये वर्षाणीह त्रयोदश
सभायां क्लेशितैर्वीरैस्सहभार्यैस्तथा भृशम्
अरण्ये विविधाः क्लेशास्सम्प्राप्तास्तैस्सुदारुणाः
तथा विराटनगरे योन्यन्तरगतैरिव
प्राप्तः परमसङ्क्लेशो यथा पापैर्महात्मभिः
ते सर्वं पृष्ठतः कृत्वा तत्सर्वं पूर्वकिल्विषम्
सामैव कुरुभिस्सन्धिमिच्छन्ति कुरुपुङ्गवाः
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च
अनुनेतुमिहार्हन्ति धृर्तराष्ट्रं सुहृज्जनाः
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिस्सह
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवास्स्वकम्
यश्चापि धार्तराष्ट्रस्य हेतुस्स्याद्विग्रहं प्रति
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते
अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य सङ्गताः
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम्
अपरे पुरुषव्याघ्रास्सहस्राक्षौहिणीसमाः
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ
एकादशैताः पृतना एकतश्च समागताः
एकतश्च महाबाहुर्बहुरूपो धनञ्जयः
यथा किरीटी सर्वाभ्यस्सेनाभ्योऽप्यतिरिच्यते
एवमेव महाबाहुर्वासुदेवो महाद्युतिः
बहुलत्वं च सेनानां विक्रमं च किरीटिनः
बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः
ते भवन्तो यथाधर्मं यथानामयमेव च
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम्