बृहस्पतिः-
त्वमग्रे सर्वदेवानां मुखं त्वमसि हव्यवाट्
त्वमन्तस्सर्वभूतानां गूढश्चरसि साक्षिवत्
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन
कृत्वा तुभ्यं नमो विप्रास्स्वकर्मविजितां गतिम्
गच्छन्ति सह पत्नीभिस्सुतैरपि च शाश्वतीम्
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरे
सृष्ट्वा लोकांस्त्रीमिमान्हव्यवाह प्राप्ते काले पचसि पुनस्समिद्धः
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा
त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य रश्मयः
त्वय्यापो निहितास्सर्वास्त्वयि सर्वमिदं जगत्
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु पावक
स्वयोनिं भजते सर्वो विशस्वापोऽविशङ्कितः
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैस्सनातनैः
शल्यः-
अग्निः-
एवं स्तुतो हव्यवाट् स भगवान्कविरुत्तमः
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम्
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते
शल्यः-
प्रविश्यापस्ततो वह्निस्ससमुद्रास्सपल्वलाः
आजगाम सरस्तच्च गूढो यत्र शतक्रतुः
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ
अन्वपश्यत्स देवेन्द्रं बिसमध्यगतं तदा
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम्
गत्वा देवर्षिगन्धर्वैस्सहितोऽथ बृहस्पतिः
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम्
महाऽसुरो हतश्शक्र नमुचिर्दारुणस्त्वया
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय
उत्तिष्ठ शक्र सम्पश्य देवर्षींश्च समागतान्
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो
अपां फेनं समासाद्य विष्णुतेजोतिबृंहितम्
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते
त्वं सर्वभूतेषु शरण्य ईड्यस्त्वया समं विद्यते नेह भूतम्
त्वया धार्यन्ते सर्वभूतानि शक्र त्वं देवानां महिमानं चकर्थ
पाहि सर्वानिमाँल्लोकांश्च महेन्द्र बलमाप्नुहि
शल्यः-
एवं संस्तूयमानश्च सोऽवर्धत शनैश्शनैः
स्वं चैव वपुरास्थाय बभूव स बलान्वितः
अब्रवीच्च गुरुं देवो बृहस्पतिमवस्थितम्
इन्द्रः-
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः
वृत्रश्च सुमहाकायो ग्रस्तुँल्लोकानियेष यः
बृहस्पतिः-
मानुषो नहुषो राजा देवर्षिगणतेजसा
देवराज्यमनुप्राप्तस्सर्वान्नो बाधते भृशम्
इन्द्रः-
कथं नु नहुषो राज्यं देवानां प्राप दुर्लभम्
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते
तत्सर्वं कथयध्वं मे यथेन्द्रत्वमुपेयिवान्
बृहस्पतिः-
त्वयि प्रनष्टे देवेश विश्वं प्रव्यथितं जगत्
परस्परभयोद्विग्नं बभूवार्तमराजकम्
ततो देवैस्सगन्धर्वैस्सर्षिसङ्घैस्सपावकैः
मानुषो नहुषो राजा देवराज्येऽभिषेचितः
देवा भीताश्शक्र न कामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत्
तदा देवाः पितरोऽथर्षयश्च गन्धर्वमुख्याश्च समेत्य सर्वे
गत्वाऽब्रुवन्नहुषं शक्र तत्र त्वं नो राजा भुवनस्य गोप्ता
तानब्रवीन्नहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा माम्
एवञ्चोक्तैर्वर्द्धितश्चापि देवै राजाऽभवन्नहुषो घोरवीर्यः
त्रैलोक्ये च प्राप्य राज्यं महर्षीन्कृत्वा वाहान्याति लोकान्दुरात्मा
तेजोहरं दृष्टिविषं सुघोरं मा त्वं पश्येर्नहुषं वै कदाचित्
देवाश्च सर्वे नहुषं भृशार्ता न पश्यन्ते गूढरूपाश्चरन्तः
शल्यः-
एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः
वैवस्वतश्चैव यमः पुराणो दवेश्च सोमो वरुणश्चाजगाम
ते वै समागम्य महेन्द्रमूचुर्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः
दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र
स तान्यथावच्च हि लोकपालान्समेत्य वै प्रीतमना महेन्द्रः
उवाच चैनान्प्रतिभाष्य शक्रस्सञ्चोदयिष्यन्नहुषस्यान्तरेण
इन्द्रः-
राजा देवानां नहुषो घोररूपस्तत्र साह्यं दीयतां मे भवद्भिः
शल्यः-
ते चाब्रुवन्नहुषो घोररूपो दृष्टीविषस्तस्य बिभीम शक्र
त्वं चेद्राजा नहुषं पराजयेस्ततो वयं भागमर्हाम शक्र
इन्द्रोऽब्रवीद्भवतु भवानपाम्पतिर्यमः कुबेरश्च मयाभिषेकम्
सम्प्राप्नुवन्त्वद्य सहैव ते रिपुं जयाम तं नहुषं घोरदृष्टिम्
ततश्शक्रं ज्वलनोऽप्याह भागं प्रयच्छ मह्यं तव साह्यं करिष्ये
तमाह शक्रो भविताऽग्ने तवापि चेन्द्राग्न्योर्वै भाग एको महाक्रतौ
एवं सञ्चिन्त्य भगवान्महेन्द्रः पाकशासनः
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा
आधिपत्यं ददौ शक्रस्सत्कृत्य वरदस्तथा