शल्यः-
इन्द्रः-
एवमुक्तस्स भगवाञ्शच्या तां पुनरब्रवीत्
विक्रमस्य न कालोऽयं नहुषो बलवत्तरः
विवर्द्धितश्च ऋषिभिर्हव्यकव्यैश्च भामिनि
नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि
गुह्यमेतत्त्वया कार्यं नाख्यातव्यं शुचिस्मिते
गत्वा नहुषमेकान्ते ब्रवीहि च सुमध्यमे
ऋषियानेन दिव्येन मामुपैहि जगत्पते
एवं तव वशे प्रीता भविष्यामीति तं वद
शल्यः-
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा
एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति
नहुषस्तां ततो दृष्ट्वा सस्मितो वाक्यमब्रवीत्
नहुषः-
स्वागतं ते वरारोहे किं करोमि शुचिस्मिते
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि
तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वसेः
सत्येन वै शपे देवि करिष्ये वचनं तव
इन्द्राणी-
यो मे कृतस्त्वया कालस्तमाकाङ्क्षे जगत्पते
ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप
कार्यं च हृदि मे यत्तद्देवराजावधारय
वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि
वाक्यं प्रणयसंयुक्तं ततस्त्वं कर्तुमर्हसि
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा
इच्छाम्यहमथापूर्वं वाहनं ते सुराधिप
यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम्
वहन्तु त्वां महाभागा ऋषयस्सङ्गता विभो
सर्वे शिबिकया राजन्नेतद्धि मम रोचते
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि
सर्वेषां तेज आदत्से स्वेन वीर्येण दर्शनात्
न ते प्रमुखतस्स्थातुं कश्चिच्छक्नोति वीर्यवान्
शल्यः-
एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल
उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम्
नहुषः-
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि
दृढं मे रुचिरं देवि त्वद्वशोऽस्मि वरानने
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन्
अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम्
देवदानवगन्धर्वाः किन्नरोरगराक्षसाः
न मे क्रुद्धस्य पर्याप्तास्सर्वलोकाश्शुचिस्मिते
चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम्
अहमिन्द्रोऽस्मि देवानां लोकानां च महेश्वरः
मयि हव्यं च कव्यं च लोकाश्चैव सनातनाः
तस्मात्ते वचनं देवि करिष्यामि न संशयः
सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा
पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि
हतौजसो मया सर्वे देवगन्धर्वदानवाः
यद्यस्य तेजः पश्यामि तस्य तेजो हराम्यहम्
शल्यः-
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम्
अथ सञ्चिन्त्य नहुषो बलवीर्येण भारत
विसृज्य सुप्रतीकं च नागमैरावतं तथा
हंसयुक्तं विमानं च हरियुक्तं तथा रथम्
स तु दर्पेण महता परिभूय महामुनीन्
विमाने योजयित्वा स ऋषीन्नियमामास्थितान्
अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च
कामवृत्तस्स दुष्टात्मा वाहयामास तानृषीन्
नहुषेण विसृष्टा च बृहस्पतिमथाब्रवीत्
इन्द्राणी-
समयोऽल्पावशेषो मे नहुषेणेह यः कृतः
शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम्
शल्यः-
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम्
बृहस्पतिः-
न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः
न ह्येष स्थास्यति चिरं गत एष नराधमः
अधर्मज्ञो महर्षीणां वाहनाच्च हतश्शुभे
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः
शक्रं चाधिगमिष्यामि माभैस्त्वं भद्रमस्तु ते
शल्यः-
ततः प्रज्वाल्य विधिवज्जुहाव सघृतं हविः
बृहस्पतिर्महातेजा देवराजोपलब्धये
तस्मात्स भगवान्देवस्स्वयमेव हुताशनः
स्त्रीवेषमद्भुतं कृत्वा सहसाऽन्तरधीयत
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च
पृथिवीं चान्तरिक्षं च विचित्याथ मनोगतिः
निमेषान्तरमात्रेण बृहस्पतिमुपागमत्
अग्निः-
बृहस्पते न पश्यामि देवराजमिह क्वचित्
आपश्शेषास्सदा चापः प्रवेष्टुं नोत्सहाम्यहम्
न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते
शल्यः-
तमब्रवीद्देवगुरुरपो विश महाद्युते
अग्निः-
नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति
शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेस्तु महाद्युते
अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजस्स्वासु योनिषु शाम्यति