शल्यः-
अथैनां रूपिणी साध्वीमुपातिष्ठदुपश्रुतिः
तां वयोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम्
इन्द्राणी सम्प्रहृष्टात्मा सम्पूज्यैनामथाब्रवीत्
इन्द्राणी-
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने
उपश्रुतिः-
उपश्रुतिरहं देवि तवान्तिकमुपागता
दर्शनं चैव सम्प्राप्ता तव सत्येन भामिनि
पतिव्रता च युक्ता च यमेन नियमेन च
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम्
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्
शल्यः-
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात्
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्
समुद्रं च समासाद्य बहुयोजनविस्तृतम्
आससाद महाद्वीपं नानाद्रुमलतावृतम्
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्
शतयोजनविस्तीर्णं तावदेवायतं शुभम्
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः
पद्मस्य भित्त्वा नालं च विवेश सहिता तया
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम्
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम्
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा
इन्द्रः-
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः
स्तूयमानस्ततो देवश्शचीमाह पुरन्दरः
किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम्
शल्यः-
ततस्सा कथयामास नहुषस्य विचेष्टितम्
इन्द्राणी-
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो
उपतिष्ठेति स क्रूरः कालं च कृतवान्मम
यदि न त्रास्यसि विभो करिष्यति स मां वशे
एतेन चाहं सम्प्राप्ता नूनं शक्र तवान्तिकम्
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम्
प्रकाशयात्मनात्मानं दैत्यदानवसूदन
तेजस्समाप्नुहि विभो देवराज्यं प्रशाधि च
यथैव च महाराज त्वया वृत्रो निषूदितः