शल्यः-
नहुषः-
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट् तदा
त्रयाणामपि लोकानामहमिन्द्रश्शुचिस्मिते
भजस्व मां वरारोहे पतित्वे वरवर्णिनि
शल्यः-
एवमुक्ता तु सा देवी नहुषेण पतिव्रता
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा
प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः
देवराजमथोवाच नहुषं घोरदर्शनम्
इन्द्राणी-
कालमिच्छाम्यहं लब्धुं त्वत्तः कञ्चित्सुरेश्वर
न हि विज्ञायते शक्रः किं वा प्राप्तः क्व वा गतः
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते
शल्यः-
एवमुक्तस्स इन्द्राण्या नहुषः प्रीतिमानभूत्
नहुषः-
एवं भवतु सुश्रोणि यथा मामिह भाषसे
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मर
शल्यः-
नहुषेण विसृष्टा च निश्चक्राम ततश्शुभा
बृहस्पतिनिकेतं च सा जगाम यशस्विनी
तस्यास्संश्रुत्य च वचो देवाश्चाग्निपुरोगमाः
मन्त्रयामासुरेकाग्राश्शक्रार्थं राजसत्तम
देवदेवेन सङ्गम्य विष्णुना प्रभविष्णुना
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः
देवाः-
ब्रह्महत्याभिभूतो वै शक्रस्सुरगणेश्वरः
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया
वृतस्सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश
शल्यः-
श्रीभगवान्-
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः
किञ्चित्कालमिमं देवा मर्षयध्वमतन्द्रिताः
शल्यः-
श्रुत्वा विष्णोश्शुभां वाणीं तां सत्याममृतोपमाम्
ततस्सर्वे सुरगणास्सोपाध्यायमहर्षिभिः
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः
तत्राश्वमेधस्सुमहान्महेन्द्रस्य महात्मनः
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर
संविभज्य च भूतेषु विसृज्य च नरेश्वर
विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान्
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा बलनिषूदनः
तेजोघ्नं सर्वभूतानां वरदानाच्च दुस्सहम्
ततश्शचीपतिर्देवः पुनरेव व्यनश्यत
अदृश्यस्सर्वभूतानां कालाकाङ्क्षी चचार ह
प्रनष्टे तु ततश्शक्रे शची शोकसमन्विता
हा शक्रेति तदा देवी विललाप सुदुःखिता
इन्द्राणी-
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि
एकभर्तृकता मेऽस्तु सत्यं यद्यस्ति वा मयि
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः
शल्यः-
प्रयता च निशां देवीमुपातिष्ठत तत्र सा
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत्
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे
इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम्