शल्यः-
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदिवेश्वराः
अयं वै नहुषश्श्रीमान्देवराज्येऽभिषिच्यताम्
तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा
ते गत्वा त्वब्रुवन्सर्वे राजन्नो भव पार्थिवः
स तानुवाच नहुषो देवानृषिगणांस्तथा
पितृभिस्सहितान्राजन्परीप्सन्हितमात्मनः
नहुषः-
शल्यः-
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने
बलवाञ्ज्ञायतां राजा बलं शक्ते हि नित्यदा
तमब्रुवन्पुनस्सर्वे देवा ऋषिपुरोगमाः
देवाः-
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे
परस्परभयं घोरमस्माकं हि न संशयः
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे
देवदानवयक्षाणामृषीणां रक्षसां तथा
पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि
धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भव
ब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे
शल्यः-
अभिषिच्यत राजेन्द्र ततो राजा त्रिविष्टपे
धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत्
सुदुर्लभतरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते
सह्ये महेन्द्रमलये समुद्रेषु सरित्सु च
अप्सरोभिः परिवृतो देवकन्यासमावृतः
नहुषो देवराजोऽथ क्रीडन्बहुविधं तदा
श्रृण्वन्दिव्या बहुविधाः कथाश्श्रुतिमनोहराः
वादित्राणि च सर्वाणि गीतं च मधुरस्वरम्
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः
ऋतवष्षट्च देवेन्द्रं मूर्तिमन्तमुपासते
मारुतस्सुरभिर्वाति मनोज्ञस्सुखशीतलः
एवं हि क्रीडतस्तस्य नहुषस्य दुरात्मनः
सम्प्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया
स तां सन्दृश्य दुष्टात्मा प्राह सर्वान्सभासदः
नहुषः-
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम्
शल्यः-
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह
इन्द्राणी-
रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता
सर्वलक्षणसम्पन्नां ब्रह्मंस्त्वं मां प्रभाषसे
देवराजस्य दयितामत्यन्तं सुखभागिनीम्
अवैधव्येन युक्तां वाऽप्येकपत्नीं पतिव्रताम्
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम्
नोक्तपूर्वं च भगवन्मृषा ते किञ्चिदीश्वर
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम
शल्यः-
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम्
बृहस्पतिः-
यदुक्तासि मया देवि तत्सत्यं भविता ध्रुवम्
द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम्
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते
समानयिष्ये शक्रेण नचिराद्भवतीमहम्
शल्यः-
अथ शुश्राव नहुष शक्राणीं शरणागताम्
बृहस्पतिं चाङ्गिरसं चुक्रोध नहुषस्तदा