वैशम्पायनः-
पुरोहितं ते प्रस्थाप्य नगरं नागसाह्वयम्
दूतान्प्रस्थापयामासुः पार्थिवेभ्यस्ततस्ततः
प्रस्थाप्य दूतानन्यत्र द्वारकां पुरुषर्षभः
स्वयं जगाम कौरव्यः कुन्तीपुत्रो धनञ्जयः
गते द्वारवतीं कृष्ण बलदेवे च माधवे
सह वृष्ण्यन्धकैस्सर्वैर्भोजैश्च शतशस्तदा
सर्वमागमयामास पाण्डवानां विचेष्टितम्
धृतराष्ट्रात्मजो राजा गूढैः प्रणिहितैश्चरैः
स श्रुत्वा माधवं यान्तं सदश्वैरनिलोपमैः
बलेन नातिमहता द्वारकामभ्ययात्पुरीम्
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः
आनर्तनगरीं रम्यां जगामाशु धनञ्जयः
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ
सुप्तं ददृशतुः कृष्णं शयानं चाभिजग्मतुः
दुर्योधनस्तु प्रथमं वासुदेवमुपाश्रयत्
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने
ततः किरीटी तस्यानु प्रविवेश महामनाः
पश्चार्धे तु स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः
प्रतिबुद्धस्स वार्ष्णेयो ददर्शाग्रे किरीटिनाम्
पश्चाद्दुर्योधनं शौरीरपश्यदमितद्युतिः
स तयोस्स्वागतं कृत्वा यथावत्प्रतिपूज्य तौ
पप्रच्छ तौ महाबाहू किं कार्यं युवयोरिति
ततो दुर्योधनः कृष्णमिदं वचनमब्रवीत्
दुर्योधनः-
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति
समं हि भवतस्सख्यं मम चैवार्जुनेऽपि च
तथा सम्बन्धकं तुल्यमस्माकं त्वयि माधव
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन
पूर्वं चाभिगतास्सन्तो भजन्ते पूर्वसारिणम्
त्वं चापि पुरुषव्याघ्र सत्तमोऽसि सतामपि
सततं सम्मतो लोके सद्वृत्तमनुपालय
वैशम्पायनः-
धार्तराष्ट्रस्य तद्वाक्यं श्रुत्वाऽमरवरोत्तमः
पुरुषोत्तमस्त्विदं वाक्यं दुर्योधनमभाषत
श्रीभगवान्-
भवानभिगतः पूर्वमत्र मे नास्ति संशयः
मया तु दृष्टः प्रथमं कुन्तीपुत्रो धनञ्जयः
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात्
साहाय्यमुभयोरेव करिष्यामि सुयोधन
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः
मत्संहननतुल्यानां गोपानामर्बुदं महत्
नारायणा इति ख्यातास्सर्वे सङ्ग्रामयोधिनः
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः
अयुध्यमानस्सङ्ग्रामे न्यस्तशस्त्रोऽहमेकतः
आभ्यामन्यतरं पार्थ यत्ते कृत्यतरं मतम्
तं वृणीताद्भवानग्रे प्रवार्यस्त्वं हि धर्मतः
एतद्विदित्वा कौन्तेय विचार्य च पुनः पुनः
तान्वा वरय साहाय्ये मां साचिव्येऽथवा पुनः
वैशम्पायनः-
एवमुक्तस्तु कृष्णेन कुन्तीपुत्रे धनञ्जयः
अयुध्यमानं सङ्ग्रामे वरयामास केशवम्
नारायणममित्रघ्नं कामाज्जातमजं नृषु
सर्वक्षत्रस्य पुरतो देवदानवयोरपि
दुर्योधनस्तु तत्सैन्यं सर्वमावरयत्तदा
सहस्राणां सहस्रं तु योधानां प्राप्य भारत
कृष्णं चापहृतं ज्ञात्वा सम्प्राप परमां मुदम्
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः
ततोऽभ्ययाद्भीमबलं रौहिणेयं महाबलम्
सर्वं चागमने हेतुं स तस्मै सन्न्यवेदयत्
प्रत्युवाच ततश्शौरिर्धार्तराष्ट्रमिदं वचः
बलदेवः-
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन
त्वया सम्बन्धकं तुल्यमिति राजन्पुनःपुनः
न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्
नाहं सहायः पार्थस्य नापि दुर्योधनस्य वै
इति मे निश्चिता बुद्धिर्वासुदेवमवेक्ष्य ह
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते
गच्छ युध्यस्व धर्मेण क्षात्रेण पुरुषर्षभ
वैशम्पायनः-
इत्येवमुक्तस्तु तदा परिष्वज्य हलायुधम्
कृष्णं चापि महाबाहुमामन्त्र्य भरतर्षभ
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः
वृतः प्रतिययौ हृष्टस्सुहृदस्सम्प्रहर्षयन्
ततः पीताम्बरधरो जगत्स्रष्टा जनार्दनः
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत्
श्रीभगवान्-
अयुध्यमानः कां बृद्धिमास्थायाहं वृतस्त्वया
अर्जुनः-
भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः
निहन्तुमहमप्येकस्समर्थः पुरुषर्षभ
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति
यशसां चाहमप्यर्थी तस्मादसि मया वृतः
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति
श्रीभगवान्-
उपपन्नमिदं पार्थ यत्स्पर्धेथ मया सह
सारथ्यं ते करिष्यामि कामस्सम्पद्यतां तव
वैशम्पायनः-
एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम्