द्रुपदः-
एवमेतन्महाबाहो भविष्यति न संशयः
न हि दुर्योधनो राज्यं अयुद्धेन प्रदास्यति
अनुवत्स्यति तं चापि धृतराष्ट्रस्सुतप्रियः
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता
न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथञ्चन
नहि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम
गर्दभे मार्दवं कुर्याद्गोषु तैक्ष्ण्यं समाचरेत्
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि
मृदुं वै मन्यते पापो भाषमाणमशक्तिकम्
हितमर्थं न जानीयादबुद्धिर्मार्दवे सति
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह
प्रस्थापयामि मित्रेभ्यो बलान्युद्योजयन्तु नः
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः
स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः
भगदत्ताय राज्ञे च पूर्वसागरवासिने
अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च
दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः
सेनजित्प्रतिविन्ध्यश्च चित्रवर्मा महारथः
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः
शकानां पप्लवानां च दरदानां च ये नृपाः
सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः
समर्थश्च सुवीरश्च मार्जरः कपिशस्तथा
माहावीर्यस्सुकद्रश्च निश्चक्रश्च तथा क्रथः
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान्
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः
भूरितेजा देवकश्च एकलव्यस्सहात्मजैः
कारूशकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान्
काम्भोजा ऋषिका ये च पश्चिमानूपकाश्च ये
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः
क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः
जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः
पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान्
औढ्रकः कुणडधारश्च बृहत्सेनश्च वीर्यवान्
अपराजितो निषादश्च श्रेणिमान्वसुमानपि
बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्
उद्भवः क्षेमकश्चैव वाटधानश्च वीर्यवान्
श्रुतायुश्च दृढायुश्च साल्वपुत्रश्च वीर्यवान्
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः
समर्थश्च पराञ्जेतुं काङ्को वीर्यबलोत्कटः
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते
अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रयुज्यताम्
यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः
धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः