वैशम्पायनः-
ते दृष्ट्वा निहतान्सूतान्गत्वा राज्ञे न्यवेदयन्
गन्धर्वैर्निहतान्राजन्शतं पञ्चोपकीचकान्
पौराः-
यथा वज्रेण वै भिन्नं पर्वतस्य महच्छिरः
विनिकीर्णाः प्रदृश्यन्ते तथा सूता महीपते
सैरन्ध्री चापि मुक्ता सा पुनरायाति ते गृहम्
सर्वं संशयितं राजन्नगरं ते भविष्यति
तथारूपा च सैरन्ध्री गन्धर्वाश्च महाबलाः
पुंसामिष्टश्च विषयो मैथुनाय न संशयः
यथा सैरन्ध्रिवेषेण नेदं राजन्पुरं तव
विनाशमेति वै क्षिप्रं तथा साधु विधीयताम्
वैशम्पायनः-
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः
अब्रवीत्क्रियतामेषां सूतानां चरमक्रिया
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने
दह्यन्तां कीचकाः सर्वे सर्वगन्धैश्च सर्वशः
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः
विराटः-
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिह
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराधुना
बिभेति राजा सैरन्धि गन्धर्वेभ्यः पराभवात्
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम्
वैशम्पायनः-
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने
अदहन्कीचकान्सर्वान्संस्कारैश्चैव सर्वशः
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च
मोक्षिता भीमसेनेन जगाम नगरं प्रति
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी
सा तु गात्राणि वासश्च प्रक्षाल्य प्रविवेश ह
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टिं न्यमीलयन्
प्रदुद्रुवुश्चाप्यपरे तथा जना हस्तैश्च चक्षूंषि पिधाय मोहिताः
मा पश्यत स्मेति च तां ब्रुवन्तस्तथा जनाश्चुक्रुशुरार्तरूपाः
तामद्य यः पश्यति रूपशालिनीं शयीत भग्नोऽत्र यथैव कीचकाः
इति ब्रुवन्तो भयविग्नचेतसो भयेन गन्धर्वगतेन मोहिताः
ततो महानसद्वारे भीमसेनमवस्थितम्
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम्
सोपहासं तु शनकैः सञ्ज्ञाभिरिदमब्रवीत्
नमो गन्धर्वराजाय येनास्मि परिमोक्षिता
कीचकेभ्यो विनिर्दोषामनाथां वसतीं गृहे
यो मां रक्षति सन्त्रस्तां गन्धर्वाय नमोस्तु ते
भीमः-
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः
तेषां च वशगा नित्यं विचर त्वं यथेष्टतः
ये पुरा विचरन्तीह पुरुषा वशवर्तिनः
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वितः
वैशम्पायनः-
तयोस्तद्वचनं श्रुत्वा जझिरे नेतरे जनाः
ततः पाञ्चालराजस्य सुता चापि जगाम ह
ततः सा नर्तनागारे धनञ्जयमपश्यत
राज्ञः कन्या विराटस्य नर्तयन्तं महाभुजम्
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम्
कन्या ऊचुः
दिष्ट्या सैरन्ध्रि मुक्ताऽसि दिष्ट्याऽसि पुनरागता
दिष्ट्या च निहताः सूता ये त्वां क्लिश्यन्त्यनागसम्
बृहन्नलोवाच
कथं सैरन्ध्रि मुक्ताऽसि कथं पापाश्च ते हताः
इच्छामि ते कथां श्रोतुं कथयस्व यथातथम्
सैरन्ध्र्युवाच
बृहन्नले किन्नु तव सैरन्ध्र्या कार्यमद्य वै
या त्वं रंस्यसि कल्याणि सदा कन्यापुरे सुखम्
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते
सुखेन वर्तसे येह न तद्दुःखमवाप्यते
तेन मां दुःखितामेवं पृच्छसि प्रहसन्त्यपि
बृहन्नलोवाच
बृहन्नलाऽपि कल्याणि दुःखमाप्नोत्यनन्तकम्
तिर्यग्योनिगतेवेयं न चैनामवबुध्यसे
त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता
त्वत्तः कृच्छ्रतरं वासं वसेयमहमङ्गने
क्लिश्यन्त्यां त्वयि सुश्रोणि कोनु दुःखं न चिन्तयेत्
न तु केनचिदत्यन्तं कस्यचिद्धृदयं क्वचित्
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे
वैशम्पायनः-
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्
प्रविवेश सुदेष्णायाः समीपमनसूयिनी
तामब्रवीद्राजपत्नी विराटवचनादिदम्
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम्
राजा बिभेति सैरन्ध्रि गन्धर्वेभ्यः पराभवात्
त्वं चापि तरुणी सुभ्रू रूपेणाप्रतिमा भुवि
चित्तानि च नृणां भद्रे रक्तानि स्पर्शजे सुखे
तस्मात्त्वत्तो भयं मह्यं राष्ट्रस्य नगरस्य च
गच्छाद्यैव यथेष्टं त्वं नगराद्यत्र रंस्यसे
त्वन्निमित्तं शुभे मह्यं सर्वो बन्धुजनो हतः
नृशंसा खलु ते बुद्धिर्भ्रातॄणां मे कृतो वधः
तस्माद्गन्धर्वराजेभ्यो भयमद्य प्रवर्तते
यथेष्टं गच्छ सैरन्ध्रि स्वस्ति चेह यथा भवेत्
वैशम्पायनः-
सुदेष्णाया वचः श्रुत्वा सैरन्ध्री चेदमब्रवीत्
त्रयोदशाहमात्रं तु राजा क्षाम्यतु भामिनि
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः
ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम्
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः
राज्ञः कृतोपकाराश्च कृतज्ञाश्च सदा शुभे
साधवश्च बलोत्सिक्ताः कृतप्रतिकृतेप्सवः
अर्थिनी मा ब्रवीत्येषा यद्वातद्वेति चिन्तय
भरस्व तदहर्मात्रं तत्ते श्रेयो भविष्यति
वैशम्पायनः-
तस्यास्तद्वचनं श्रुत्वा कैकेयी दुःखमोहिता
उवाच द्रौपदीमार्ता भ्रातृव्यसनकर्शिता
वस भद्रे यथेष्टं त्वं त्वामहं शरणं गता
त्रायस्व मम भर्तारं पुत्रांश्चैव विशेषतः
इत्युक्त्वा राजशार्दूल राज्ञे सर्वं न्यवेदयत्
त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये