वैशम्पायनः-
ततस्तु ते पुण्यतमां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम्
त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितॄनतपर्यन्
वरप्रदानं ह्यनुचिन्त्य पार्थिवो हुताऽग्निहोत्रः कृतजप्यमङ्गलः
दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः
युधिष्ठिरः-
वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः
जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम्
निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः
मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात्
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम्
स वै मयोक्तो वरदः पिता प्रभुस्सदैव मे धर्मरता मतिर्भवेत्
इमे च जीवन्तु ममानुजाः प्रभो वयश्च रूपं च बलं तथाऽऽप्नुमः
क्षमा च कीर्तिश्च तथेष्टतो भवेद्व्रतस्य सत्यस्य समाप्तिरेव च
वरो मयैषोऽस्तु यथा तु कीर्तितो न तन्मृषा देववरो यथाऽब्रवीत्
वैशम्पायनः-
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन्
तदैव तत्प्रसादेन रूपमेवाभजत्स्वकम्
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत
सुरक्तमाञ्जिष्ठवराम्बरश्शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम्
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम्
नवेन रूपेण विशाम्पतिर्वृतस्स्वधर्मरूपेण बभौ प्रतापवान्
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससा
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम्
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम्
सभागतं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः
गजैरुदीर्णैस्तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैस्समावृतम्
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम्
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिश्शक्रमिव त्रिविष्टपे
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा
विराटः-
को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम्
रूपेण सारेण विदारयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा
मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा
विराजते पावकसूर्यसन्निभस्सचन्द्रनक्षत्र इवांशुमान्ग्रहः
न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम्
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्चतुर्युजः
क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः
अभ्यागतोऽस्माननलङ्कृतोपि सन् विराजते भानुरिवाचिरोदयः
वैशम्पायनः-
विराटः-
विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः
नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य व्याघ्रस्य सिंहस्य तथर्षभस्य
यदेष कामं परिमार्गते द्विजस्तदस्य सर्वं क्रियतामसंशयम्
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि
धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः
वैशम्पायनः-
एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यधारिणम्
समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका
सभागतं प्रेक्ष्य तपन्तमर्चिषा विनिःसृतं राहुमुखाद्यथा रविम्
स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखं कृताञ्जलिः
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम्
तमब्रवीत्प्राञ्जलिरेव पार्थिवो विराटराजो मधुराक्षरं वचः
विराटः-
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज
श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः
यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम्
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः
वैशम्पायनः-
सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम्
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम
एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत्
युधिष्ठिरः-
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव
श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम्
द्विजो व्रतेनास्मि न च स्वतः प्रभो सम्मुण्डितः प्रव्रजितस्त्रिदण्डभृत्
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः
ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः
कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः
युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च
गृहे च तस्योषितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा
ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा
सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः
न वै प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन हारिकः
वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम्
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम्
इमं हि मोक्षाश्रममाश्रितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः
सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते
मुक्तोस्मि कामाच्च धनाच्च साम्प्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः
संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्यामि कुतूहलं यतः
अक्षान्निवप्तुं कुशलोस्म्यहं सदा पराजितश्शकुनिरुतानि चिन्तयन्
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः
वैशम्पायनः-
तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं समीक्ष्य च
अथाब्रवीद्धृष्टमनाश्शुभाक्षरं मनोनुगं सर्वसभागतं वचः
विराटः-
ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान्
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि
समानयानासनवस्त्रभोजनं प्रभूतमाल्याभरणानुलेपनम्
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम्
ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदिवेतरे जनाः
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः
ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं प्रविचिन्त्य मानवम्
यच्चापि किञ्चिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च
युधिष्ठिरः-
अतोऽभिलाषः परमो न विद्यते न मे व्रतं किञ्चन धारये धनम्
न भोजनं किञ्चन संस्पृशे त्विह हविष्यभोजी निशि च क्षितीशयः
व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित्
एवम्प्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा
एवं वरं मात्स्य वृणे प्रदापितं कृती भविष्यामि वरेण तेन वै
वैशम्पायनः-
एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना
तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्र इव त्रिविष्टपम्
एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा
उवास वीरः परमार्चितस्सुखी न चास्य कश्चिच्चरितं बुबोध तत्